Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 10 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Set 10 with Solutions
अवधि: 3 होरा:
पूणाह्का: : 80
सामान्य निर्देश:
- अस्मिन् प्रश्न पत्रे चत्वार: खण्डाः सन्ति।
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- प्रश्न-संख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशा: ध्यानेन अवश्यं पठनीया:।
प्रश्न-पत्र स्वरूपम् :
- खण्ड: (क) – अपठित-अवबोधनम्- 10 अंछ्का:
- खण्ड: (ख) – रचनात्मककार्यम्-15 अंद्क्र:
- खण्ड: (ग) – अनुप्रयुक्त-व्याकरणम्- 25 अंक्छः
- खण्ड: (घ) – पठित-अवबोधनम्- 30 अंड्रा:
खण्ड: – क
(अपठित-अवबोधनम्)
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
सुन्दरराजः राजदेवस्य गृहे उद्योगी आसीत्। स: राजदेवे विशेषविश्वासं प्रदर्शयति स्म। राजदेव: सीमारामनामकम् अन्यं कमपि युवकम् उद्योगे नियोजितवान्। तम् उक्तवान् च-“सीताराम! सुन्दरराजः दशवर्षाणि यावत् मम गृहे उद्योगित्वेन सहायक: आसीत् तथापि स: मयि विश्वासं न स्थापितवान्। अत एव सः अत्र उद्योगं परित्यक्तवान्। उद्योगिनः स्वामिनि विश्वासं न स्थापितवान्। अत एव सः अत्र उद्योगं परित्यक्तवान्। उद्योगिनः स्वामिनि विश्वासं कुर्युः सदा” इति धारणा। एकदा सीताराम: सुन्दरराजं मिलित्वा। उद्योगिनः स्वामिनि विश्वासं कुर्युः सदा” इति धारणा। एकदा सीतारामः सुन्दराजं मिलित्वा अवदत् यत् “भवान् राजदेवगृह दश
वर्षाणि यावत् कार्यं कृतवान् खलु ? अतः तत्र कथं व्यवहरणीयम् इति विषयों मां किश्चित् सुस्पष्टं वदतु” इति। “राजदेव सज्जनः। तद्विषये मया वक्तव्यं किमपि नास्ति। भवान् तत्र कमपि क्लेशं न अनुभविष्याति” इति उक्तवान् सुन्दरराजः तच्छुत्वा सीतारामः प्रसन्नतया तत्र विश्वस्तः सन् कार्यं कर्तुं प्रारभत। उक्तअ “विश्वास: फलदायकः महत्सु” इति।
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) 1 × 2 = 2
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) सुन्दरराजः कस्य गृहे उद्योगी आसीत् ?
उत्तर :
राजदेवस्य
(ii) राजदेव: अन्यं कम् उद्योगे नियोजितवान् ?
उत्तर :
सीतारामनामकं/युवकं
(iii) सुन्दरराजः कति वर्षाणि पर्यन्तं राजदेवस्य गृहे उद्योगित्वेन सहायक: आसीत् ?
उत्तर :
दश
(ब) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) 2 × 2 = 4
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) सीतारामः सुन्दरराजं मिलित्वा किं कथितवान् ?
उत्तर :
सीतारामः सुन्दराजं मिलित्वा अवदत् यत् “भवान् राजदेवगृह दश वर्षाणि यावत् कायं कृतवान् खलु ?”
(ii) राजदेव: कीदृशः व्यक्तिः आसीत् ?
उत्तर :
राजदेवः सज्जनः व्यक्तिः आसीत्।
(iii) क: कस्योपरि विश्वासं न स्थापितवान् ?
उत्तर :
सुन्दरराजः राजदेवोपरि विश्वासं न स्थापितवान्।
(स) अस्य अनुच्छेदस्य कृते उपयुक्त शीर्षकं संस्कृतेन लिखत। (द्वित्रिशष्दात्मक-वाक्यम्) 1
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तर :
शीर्षक: विश्वासपात्रता / विश्वास: फलदायका / सुन्दरराज: / राजदेवः च।
(द) निर्देशानुसारम् उत्तरत-(केवलं प्रश्नत्रयम्) (एकपदेन) 1 × 3 = 3
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘आसीत्’ इत्यस्या: क्रियाया: कर्तृपदं किम्?
(क) सीताराम:
(ख) सुन्दरराज:
(ग) राजदेव:
उत्तर :
(ख) सुन्दरराज:
(ii) ‘राजदेव: सज्जन:’ अनयोः पद्यो: विशेषणं किम्?
(क) दुर्जन:
(ख) परिजन:
(ग) सज्जन:
उत्तर :
(ग) सज्जन :
(iii) ‘कृ्टम्’ इत्यस्य पदस्य क: पर्यायः अत्र आगतः?
(क) क्लेशम्
(ख) करुणम्
(ग) असह्यम्.
उत्तर :
(क) क्लेशम्
(iv) अनुच्छेदे ‘दुर्जनः’ पदस्य क: विपर्यय: आगत:?
(क) परिजन :
(ख) सज्जन:
(ग) विश्वास:
उत्तर :
(ख) सज्जन :
खण्ड: – ख
(रचनात्मक-कार्यम्)
2. मित्र प्रति अधोलिखितं पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत। 1 / 2 × 10 = 5
मित्र को लिखे गए निम्नलिखित पत्र को मज्जूषा में दिए गए शब्दों की सहायता से पूर्ण कर पुनः लिखिए।
कावेरीछात्रावासात्
दिनाङ्क:
प्रिय मित्र माधव,
(i) ….. ।……. ।
अत्र कुशलं तत्रास्तु। अहं (ii) …….. सज्जायां व्यस्त: आसम्। अतः विलम्बेन तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतन्त्रदिवसस्य शोभायात्रायां भागः (iii) ……..। अस्माकं विद्यालयस्य छात्रा: राजपथे
(iv) ……. प्रदर्शन अकुर्वन्। अहं गरबाननृत्यस्य (v) …… आसम्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनि: (vi) ……. गुज्जितम् अकरोत्। स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानि, विचित्रवर्णानि परिदृश्यानि, (vii) …… च दृष्ट्वा अहं गौरवान्वित: अस्मि। (viii) …… बाल्यावस्थाया: स्वप्न : तत्र पूर्णः जातः। (ix) …………. बन्दनीयौ।
भवत:
(x)…….. महेश:
मङ्जूषा-गृहीत:, पितरौ, नमस्ते, मम्, मित्रम्, राजपथम्, लोकनृत्यस्य, लोकनृत्यानि, गणतन्त्रदिवसमारोहस्य, प्रमुखसञ्चालकः।
उत्तर :
(i) नमस्ते
(ii) लोकनृत्यस्य
(iii) गृहीत:
(iv) गणतन्त्रदिवससमारोहस्य
(v) प्रमुखसञ्चालक:
(vi) राजपथम्
(vii) लोकनृत्यानि
(viii) मम
(ix) पितरौ
(x) मित्रम्
3. अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत – (1 × 5 = 5)
[मञ्जूषा – बालकः, पादकन्ुकेन, पुस्तकम्, पठति, द्वौ बालकौ, चित्रफलके क्रीडतः, बालिका, निर्माणम्, चित्रम्, यन्त्रेण, परयति]
उत्तरः
चित्रवर्णनम्-
(i) ददं चित्रं क्रीडांगणस्य अस्ति।
(ii) अस्मिन् चित्रे दरौ बालकौ पादकन्दुकेन क्रीडतः।
(iii) एकः बालक : पुस्तकं पठति।
(iv) एका बालिका चित्रफलके चित्रं निर्माणं करोति।
(v) एकः बालकः यन्त्रेण शोभां पश्यति।
अथवा
मञचूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत- (1 × 5 = 5)
“वृक्षाणां महत्वम् ‘
[मञ्जूषा – प्रकृतेः शोभा, पर्यावरणस्य, रक्षकाः, यच्छन्ति, प्राणवायुम्, ओषधम्, काष्ठम्, फलानि, पुष्पाणि, मेघवर्षणे, सहायकाः, छायाम्, विहगानाम्, आश्रयस्थलम्]
उत्तरः
अनुच्छेदलेखनम्
(i) वृक्षाः अस्माकं मित्राणि सन्ति।
(ii) प्रकृतेः शोभा वृक्षैः एव भवति।
(iii) वृक्षाः पर्यावरणस्य रक्षकाः भवन्ति ।
(iv) वृक्षाः प्राणवायुं, ओषधं, काष्ठं, फलानि, पुष्पाणि च यच्छन्ति
(v) वृकाः मेघवर्षणे सहायकाः भवन्ति।
खण्ड: – ग
(अनुप्रयुक्तव्याकरणम्)
4. अधोलिखितवाक्येषु रेखाछ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत। (केवलं प्रश्नचतुष्टयम) 1 × 4 = 4
निम्नलिखित वाक्यों में रेखांकित पदों में सन्धि अथवा सन्धि-विच्छेद करके लिखिए। (केवल चार प्रश्न)
(i) इद विशालं भो + अनम् अस्ति।
(ii) जगत् + नाथः सर्वान् रक्षति।
(iii) हरिम् + वन्दे।
(iv) प्रत्येकम् अयनस्य अवधि: षण्मासाः।
(v) एकदा पाण्डवाग्रज: युधिष्ठिर: वने जगाम।
उत्तर :
(i) भवनम्
(ii) जगन्नाथ:
(iii) हरिं वन्दे
(iv) प्रति एकम्
(v) पाण्डव + अग्रज:
5. अधोलिखितवाक्येषु रेखाह्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्टयम) 1 × 4 = 4
(निम्नलिखित वाक्यों में रेखांकित पदों में संधि अथवा संधि-विद्छेद करके लिखिए।) (केवल चार प्रश्न)
(i) शत्रो: अपि शिर: + छेद: न करणीयः।
(ii) भासमानं निजभवनम् अपश्यत्।
(iii) आकाशः मेघै: आच्छनः आसीत्।
(iv) हे कल्याणि! सर्वदा सत् +मार्गम् अनुसरतु।
(v) अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।
उत्तर :
(i) शिरश्छेद:।
(ii) भासमानम् + निजभवनम्
(iii) आ + छन्न :
(iv) सन्मार्गम् / सद्मार्गम्
(v) योजक: + तत्र
6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं व प्रदत्तविकल्येभ्यः चित्वा लिखत । (केवलं प्रशन चतुष्टयम्) (1 × 4 = 4)
(i) जगतः पितरौ वन्दे।
(क) माताचपिताच
(ख) पिताचभ्राताच
(ग) माताचपुत्रीच
(घ) मातेपिता
उत्तरः
(क) माताचपिताच
(ii) वयं परिश्रमं कूर्मः विघ्नानाम् अभावं च अनुभवामः।
(क) प्रतिविघ्नः
(ख) अनुविघ्नम्
(ग) निर्विघ्नम्
(घ) अविघ्नं
उत्तरः
(ग) निर्विघ्नम्
(iii) नीलः कण्ठः यस्य सः हिमालये वसति।
(क) नीलकण्ठः
(ख) कण्ठनीलः
(ग) नीलकण्ठम्
(घ) नीलकण्ठाः
उत्तरः
(क) नीलकण्ठः
(iv) राजपुरुषः राज्य भ्रमति।
(क) राज्ञः पुरुषः
(ख) राजानं पुरुषः
(ग) रज्ञे पुरुषः
(घ) राजनि पुरुषः
उत्तरः
(क) राज्ञः पुरुषः
(v) कृष्णाउद्यानात् फलानि चपुष्पाणि च आनयति ।
(क) फलपुष्पम्
(ख) फलपुष्पे
(ग) फलपुष्पाणि
(घ) फलाः पुष्पाः
उत्तरः
(ग) फलपुष्पाणि
7. अधोलिखित वाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितं उत्तरं विकल्पेभ्य: चित्वा लिखत- (केवलं प्रश्नचतुष्टयम) 1 × 4 = 4
(निम्नलिखित वाक्यों में रेखाइ्कित पदों के प्रकृति-प्रत्ययों को जोड़कर अथवा अलग करके उचित उत्तर विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)
(i) नृत्यातिरिक्तं का तव विशेषता।
(क) विशेष + तमप्
(ख) विशेष + तल्
(ग) विशेष + क्त
उत्तर :
(ख) विशेष + तल्
(ii) सर्वेघु जननी वत्सला।
(क) वत्सल + टाप्
(ख) वस्तल + अ
(ग) वत्सला + तल्
उत्तर :
(क) वत्सल् + टाप्
(iii) स्थिर + त्व लाघवम् मृगा।
(क) स्थिरात्वम्
(ख) स्थिरता
(ग) स्थिरत्वम्
उत्तर :
(ग) स्थिरत्वम्
(iv) बुद्धि: बलवती।
(क) बलवत् + डीप्
(ख) बलवत् + टाप्
(ग) बलवत् + मतुप्
उत्तर :
(क) बलवत् + डीप्
(v) रामानन्दः एक: श्रेष्ठ धर्म + ठक् अस्ति।
(क) धर्मटिक:
(ख) धार्मिक
(ग) धार्मिक:
उत्तर :
(ग) धार्मिक:
8. अधोलिखितदिनचर्यायां रिक्तस्थानानानि कालबोधकशब्दै: पूरयत। (केवलं प्रश्नचतुष्ट्यम) 1 / 2 × 4 = 4
निम्नलिखित दिनचर्या में रिक्त स्थानों की पूर्ति कालबोधक शब्दों से कीजिए। (केवल चार प्रश्न)
(i) अहं प्रातःकाले 5: 00 वादने सुप्त्वा उत्तिष्ट्यमि।
(ii) 5: 30 वादने नित्यक्रियां सम्पादयामि।
(iii) 5: 45 वादनं यावत् योगाभ्यासं करोमि।
(iv) 6: 15 वादने अल्पाहारं स्वीकरोमि।
(v) अंविद्यालयं 7:00 वादने गच्छामि।
उत्तर :
(i) पञ्च
(ii) सार्ध – पञ्च
(iii) पादोन षड्
(iv) सपाद षड्
(v) सप्त
9. अधोलिखित-दिनचर्यायां रिक्तस्थानानि संस्कृतकालबोधकशब्दैः पूरयत-(केवलं प्रशनचतुष्टयम्) (1 × 4 = 4)
(i) अहं सायंकाले 4.30 वादने ___________ क्रौडामि।
उत्तरः
सार्धचतुर्वादने
(ii) 5.00 वादने __________ क्रीडाङ्गणात् गृहम् आगच्छमि।
उत्तरः
पञ्चवादने
(iii) 2.15 वादने _____________ भोजनम् करोमि
उत्तरः
सपादसप्तवादने
(iv) 9.45 वादनं _______________ पर्यन्तम् अध्ययनं करोमि।
उत्तरः
पादोन दशवादने
(v) मध्याह्ने 12:30 _______________ वादने भोजनालय उद्घाटयते।
उत्तरः
सार्घद्रादशवादने
10. अधोलिखितवाक्येषु रेखाह्कित पदम अशुद्धम् अस्ति। अशुद्धं पदं संशोध्य पुनः लिखत। (केवलं प्रश्नचतुष्टयम्) 1 × 4 = 4
निम्नलिखित वाक्यों में रेखांकित पद अशुद्ध है। अशुद्ध पद को संशोधित कर पुनः लिखिए।) (केवल चार प्रश्न)
(i) बालकौ पाठं पठति।
(ii) त्वम् ग्रामं गच्छति।
(iii) वृक्षात् फला: पतन्ति।
(iv) कवि: ह्य: कवितां पठिष्यति।
(iv) बालिका कन्दुक: क्रीडिष्यति।
उत्तर :
(i) बालक:
(ii) गच्छसि
(iii) फलानि
(iv) अपठत्
(v) कन्दुकेन
खण्ड: – घ
(पठितअवबोधनम्)
11. अधोलिखितवाक्येषु रेखाह्कितपदम् अशुद्धम् अस्ति। शुद्धं पदं विकल्पेभ्य: चित्वा लिखत(केवलं प्रश्नत्रयम) 1 × 3 = 3
(निम्नलिखित वाक्यों में रेखांकित पद अशुद्ध हैं। शुद्ध पद को विकल्पों में से चुनकर लिखिए।) (केवल तीन प्रश्न)
(क) वृक्षात् फला: पतन्ति। (फले/फलानि/फला:)
(ख) सुमेधा कन्दुकेन क्रीडिष्यथ। (क्रीडिष्यसि/क्रीडिष्यथ:/क्रीडिष्यति)
(ग) बालका: पुस्तकं अपठत्। (त्वम्/सः/अहम्)
(घ) इमौ बालकौ भ्रमन्ति। (श्रमतः/श्रमसि/श्रमति)
उत्तर :
(क) फलानि
(ख) क्रीडिष्यति
(ग) स:
(घ) भ्रमतः
12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- 5
“बहून्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि । यतो हि अयमन्येभयो दुर्बलः । स्वेष्वपत्येषु जननी तुल्यवत्सला एव । तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि
हदयमद्रवत्। स च तामेवमसान्त्वयत्-“गच्छ वत्से! सर्वं भद्रं जायेत ।”
अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्ष: समजायत । पश्यतः एव सर्वत्र जलोपप्लवः सञ्जातः। कृषकः हर्षतिरेकेण कर्षणाविमुखः सन् वृषभो नीत्वा गृहमगात्।
अपत्येषु च सर्वेघु जननी तुल्यवत्सला ॥
पुत्रे दीने तु सा माता कृपा्रहदया भवेत्॥
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) केषु जननी तुल्यवत्सला ?
उत्तरः
(क) सर्वेष्वपत्येषु
(ख) दुर्बले सुते कस्य अभ्यधिका कृपा सहजैव भवति?
उत्तरः
मातुः
(ग) कस्य हृदयमद्रवत् ?
उत्तरः
इन्द्रस्य
(आ) पूर्णवाक्येन उत्तरत -(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) कृषकः केन कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमगात् ?
उत्तरः
(क) कृषकः हर्षातिरेकेण कर्षणाविमुखः सन् वृषभो नीत्वा गृहमगात्।
(ख) केः सह प्रवर्षः समजायत ?
उत्तरः
अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः सपजायत ।
(ग) सुरभिवचनं श्रुत्वा इनदरः किम् अवदत्? ।
उत्तरः
सुरभि वचनं श्रत्वा इन्द्रः अवदत्- “गच्छ वत्से । सर्वभद्रं जायेत ।
(इ) निर्देशानुसार/भाषिक कार्यम्-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘ सर्वेष्वपत्येषु जननी तुल्यवत्सला एव ‘ अत्र किं विशेष्यपदं प्रयुक्तम् ?
उत्तरः
जननी
(ख) “बहूनि अपत्यानि मे सन्तति सत्यम्” अत्र किं विशेषणपदं प्रयुक्तम् ?
उत्तरः
बहूनि
(ग) सबले” इत्यस्य पदस्य अत्र कः विलोमः प्रयुक्तः ?
उत्तरः
दुर्बले
13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 5
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
आचारः प्रथमो धर्मः इत्येद् विदुषां वचः।
तस्माद् रक्षेत् सदत्वारं प्राणेथ्योऽपि विशेषतः॥
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम) 1 / 2 × 2 = 1
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) प्रथम: धर्म: क:?
उत्तर :
आचारः/सदाचार:
(ii) अस्माकं आचारः सम्यक् भवेत् इति केषां वचनम् अस्ति ?
उत्तर :
विदुषाम्
(iii) प्राणेभ्योऽपि विशेषत: क: रक्षणीय:?
उत्तर :
आचारः/सदाचार
(ब) पूर्णवाक्येंन उत्तरत। (केवलं प्रश्नमेकम्) 1 × 1 = 1
(पूर्ण वाक्य में उत्तर लिखिए।) (केवल एक प्रश्न)
(i) जनः विशेषतः प्राणेभ्य: अपि कं रक्षेत् ?
उत्तर :
जनः विशेषतः प्राणेभ्यः अपि आचारं/सदाचारं रक्षेत्।
(ii) विदुषां वचः किम्?
उत्तर :
विदुषां वच: आचारः प्रथम: धर्म:।
(स) प्रदत्तविकल्पेभ्य: उचितम् उत्तरं चित्वा लिखत। (केवलं प्रश्नत्रयम्) 1 × 3 = 3
(उचित विकल्प चुनकर उत्तर लिखिए।) (केवल तीन प्रश्न)
(i) ‘रक्षेत्’ इति क्रियापदस्य कर्तृपदं किं भवेत् ?
(क) जन:
(ख) सदाचारम्
(ग) आचार:
उत्तर :
(क) जन:
(ii) ‘प्रथमः धर्म:’ अनयोः पद्योः किं विशेष्यपदम् ?
(क) धर्म:
(ख) वच:
(ग) विशेषतः
उत्तर :
(क) धर्म:
(iii) ‘कथनम्’ इत्यस्य पदस्य क: पर्याय: श्लोके प्रयुक्तः ?
(क) धर्म:
(ख) वचः
(ग) सदा
उत्तर :
(ख) वच:
(iv) ‘मूर्खाणां’ इत्यस्य किं विलोमपदं श्लोके प्रयुक्तः ?
(क) वच:
(ख) इति
(ग) विदुषाम्
उत्तर :
(ग) विदुषाम्
14. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतुष्ट्यम) – 1 × 4 = 4
रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए। (केवल चार प्रश्न)-
(क) कोकिल; मधुमासे आम्रवृक्षे स्थित्वा गायति।
(ख) प्रकृति सवार्न् जीवान् स्नेहेन परिपालयति।
(ग) भगवद्गीता महाभारतस्य अंशः अस्ति।
(घ) चन्चलं मनः अथ्यासेन वशं भर्वति।
(ङ) त्यागसमं सुखम् नास्ति।
उत्तर :
(क) कोकिल:
(ख) कान्
(ग) कस्य
(घ) केन
(ङ) किम्
15. स्थूलपदमाधूत्य प्र्ननिर्माणं कुरुत-(केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) धरातलं समलम् अस्ति।
उत्तरः
धरातलं कौदृशम् अस्ति?
(ii) बुद्धिमती शृगालम् उक्तवती ।
उत्तरः
बुद्धिमती कम् उक्तवती ?
(iii) अहो हृदयग्राही स्यर्शः।
उत्तरः
अहो कौदृशः स्पर्शः?
(iv) तयोः एकः वृषभः दुर्बलः आसीत्।
उत्तरः
कयोः एकः वृषभः दुर्बलः आसीत् ?
(v) नराणां प्रथमो शततुः क्रोधः अस्ति।
उत्तरः
केषाम् प्रथमो शत्रः क्रोधः अस्ति?
16. अधोलिखितानां कथनानां समुचितं भावं विकल्पेभ्य: चित्वा लिखत। (केवलं प्रश्नचतुष्टयम) 1 × 4 = 4
निम्नलिखित कथनों का समुचित भाव विकल्पों में से चुनकर लिखिए। (केवल चार प्रश्न)
(i) परमहम् अखण्ड: ‘शाश्वतः’ विभु: च।
(क) शिशुवत्
(ख) नित्य:
(ग) सारस्वतः
उत्तर :
(ख) नित्य:
(ii) ‘परुषां’ वाचं न अभ्युदीरयेत्।
(क) मधुराम्
(ख) गर्वयुक्ताम्
(ग) कठोराम्
उत्तर :
(ग) कठोराम्
(iii) स: सत्येन पाणिना चक्रम् गृहीतवान्।
(क) हस्तेन
(ख) पादेन
(ग) द्ण्डेन
उत्तर :
(क) हस्तेन
(iv) सम्यक अभिज्ञातम्।
(क) समारूपेण
(ख) वस्तुतः
(ग) सुष्ठुरूपेण
उत्तर :
(ग) सुष्ठुरूपेण
(v) सर्वस्तुरतु दुर्गोणि।
(क) विध्नानि
(ख) भवनानि
(ग) मन्दिराणि
उत्तर :
(क) विध्नानि