• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer

CBSE Tuts

CBSE Maths notes, CBSE physics notes, CBSE chemistry notes

  • NCERT Solutions
    • NCERT Solutions for Class 12 English Flamingo and Vistas
    • NCERT Solutions for Class 11 English
    • NCERT Solutions for Class 11 Hindi
    • NCERT Solutions for Class 12 Hindi
    • NCERT Books Free Download
  • TS Grewal
    • TS Grewal Class 12 Accountancy Solutions
    • TS Grewal Class 11 Accountancy Solutions
  • CBSE Sample Papers
  • NCERT Exemplar Problems
  • English Grammar
    • Wordfeud Cheat
  • MCQ Questions

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 2 are designed as per the revised syllabus.

CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions

समय : 3 होरा:
पूर्णाङ्कग: : 80

सामान्यनिर्देशा: –

  • सैंपल पेपर 1 में दिये गये निर्देशानुसार।

खण्ड: – क
(अपठितावबोधनम्)

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 10
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)

पुरा अस्माकं देशे बहवः प्रसिद्धा: राजान: अभवन्। तेषु दुष्यन्तः नाम एकः नृप: आसीत्। तस्य भार्या शकुन्तला आश्रमे पुत्रम् अजनयत्। तस्य नाम भरतः आसीत्। भरतः शैशवावस्थायाम् अपि आश्रमे सिंहशावकै: सह क्रीडति स्म। एकदा सः एकस्य सिंहशावकस्य मुखम् उद्घाटयत् अवद्त् च- ‘जृम्भस्व सिंहा दन्तान् ते गणयिष्यामि।’ सिंहशावक: अपि जानाति स्म यत् भरतः अपि मया सदृशः शिशुः अस्ति, मया सह च क्रीडति अतः स: भरताय नाक्रुध्यत् न च आक्राम्यत्। तत्र तापसीभ्यां निषिद्ध: अपि भरतः कथयति स्म – नाहं सिंहात् बिभेमि। इत्थम् आसीत् सः निर्भयः वीरः भरतः। भरतस्य अभिधानेन एव अस्माक देशस्य आर्यावर्तस्य नाम ‘भारतम्’ अभवत्।

(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) 1 × 2 = 2
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)

(i) निर्भय: वीर: च क: आसीत् ?
उत्तर :
भरत:

(ii) भरतः कैः सह क्रीडति स्म ?
उत्तर :
सिंहशावकै:

(iii) भरतस्य मातुः नाम किम् आसीत् ?
उत्तर :
शकुन्तला

(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) 2 × 2 = 4
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)

(i) भरतः सिंहंशावकं किम् अवदत् ?
उत्तर :
भरतः सिंहशावकम् अवदत् – ‘जृम्भस्व सिंह! दन्तान् ते गणयिष्यामि इति।

(ii) सिंहशावक: भरताय किमर्थ नाक्रुध्यत् न च आक्राम्यत् ?
उत्तर :
सिंहशावकः अपि जानाति स्म यत् भरतः अपि मया सदृशः शिशुः अस्ति, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत् न च आक्राम्यत्।

(iii) भरतः तापस्यौ किं कथयति स्म ?
उत्तर :
भरतः तापस्यौ कथयति स्म – नाहं सिंहात् बिभेमि इति।

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तर :
शीर्षकम्-वीर: भरतः, भरतेन भारतम्, भरतस्य निर्भयता/वीरता।
छत्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितः करणीयः।

(ई) यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) 1 × 3 = 3
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)

(i) ‘इत्थम् आसीत् स: निर्भयः वीर: भरत:’ अत्र किं क्रियापदम् ?
(क) इत्थम्
(ख) आसीत्
(ग) निर्भय:
(घ) वीर:
उत्तर :
(ख) आसीत्

(ii) ‘सदृश:’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) नृप:
(ख) वीर:
(ग) निर्भय:
(घ) शिशु:
उत्तर :
(घ) शिशु:

(iii) ‘नृपा:’ इति पदस्य किं पर्यायपद गद्यांशे प्रयुक्तम् ?
(क) सिंहशावक:
(ख) दन्तान्
(ग) राजानः
(घ) प्रसिद्धा:
उत्तर :
(ग) राजान:

(iv) ‘गणयिष्यामि’ इति क्रियापदस्य कर्तुपदं किं भवेत् ?
(क) अहम्
(ख) ते
(ग) स:
(घ) दन्तान्
उत्तर :
(क) अहम्

खण्ड: – ख
(खचनात्मकं-कार्यम्)

खंड ‘ख’ रचनात्मक कार्य में पत्र, चित्र लेखन, अनुच्छेद लेखन और हिन्दी वाक्यों का संस्कृत में अनुवाद आदि से संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।

2. भवान् सुधीरः । भवतः मित्रं दिवाकरः छात्रावासे निवसति । पर्वतयात्रा निमंत्रण विषयकं मित्रं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत । (1/2 × 10 = 5 अङ्काः)

(आप सुधीर हैं आपका मित्र दिवाकर छात्रावास में रहता है । पर्वतयात्रा निमंत्रण के विषय में मित्र को लिखे गए पत्र के रिक्त स्थानों को मञ्जूषा में दिए गए शब्दों से पूरा करके पत्र को पुनः लिखिए।)

भोपालतः
दिनाङ्कः ……………

प्रिय मित्रं
(i) ………
नमोनमः
अत्र कुशलं (ii) ………… मार्चमासस्य पञ्चदश तिथौ (iii) ………… परीक्षा समाप्ता भविष्यति तदन्तरं मार्चमासस्य एकविशंति दिनांकतः (iv)………. पञ्चविशंति दिनांकयावत् पञ्चदिनपरिमितम् (v) ………… अस्माकं मित्रैः आयोजितम् । अयं (vi) कार्यक्रमः ………… रुचिकर: आनंददायकः शिक्षाप्रदश्च भविष्यति । अस्मिन् अवसरे वयं सर्वे भवतः (vii) ………. अपि इच्छामः । आशासे भवान् अस्य प्रस्तावस्य (viii)…….. अवश्यमेव करिष्यति । अहम् अतीव उत्सुकया भवदीय पत्रस्य प्रतीक्षां (ix) …………

भवदीयं
मित्रं (x) …………..

[मञ्जूषा – पर्वतयात्रा – कार्यक्रमः आरभ्य मम, सादरं तत्रास्तु, अतीव, सुधीरः, दर्शनम्, अनुमोदनम् करिष्यामि ।

उत्तर:

भोपालतः
दिनाङ्कः ……………

प्रिय मित्रं
(i) सादरं
नमोनमः
अत्र कुशलं (ii) तत्रास्तु मार्चमासस्य पञ्चदश तिथौ (iii) मम परीक्षा समाप्ता भविष्यति तदन्तरं मार्चमासस्य एकविशंति दिनांकतः (iv) आरभ्य पञ्चविशंति दिनांकयावत् पञ्चदिनपरिमितम् (v) पर्वतयात्रा – कार्यक्रमः अस्माकं मित्रैः आयोजितम् । अयं (vi) कार्यक्रमः अतीव रुचिकर: आनंददायकः शिक्षाप्रदश्च भविष्यति । अस्मिन् अवसरे वयं सर्वे भवतः (vii) दर्शनम् अपि इच्छामः । आशासे भवान् अस्य प्रस्तावस्य (viii) अनुमोदनम् अवश्यमेव करिष्यति । अहम् अतीव उत्सुकया भवदीय पत्रस्य प्रतीक्षां (ix) करिष्यामि

भवदीयं
मित्रं (x) सुधीर :

3. अधः प्रदत्तं चित्र दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- (1 × 5 = 5)
C:\Users\user 123\Downloads\sanskrit CBSE\CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions.png

[मञ्जूषा: दे, बालिके, बहवः, नीत्वा, लोकाः, इतस्ततः, मेलकं, श्वेतवस्त्रम्‌, श्यामवस्त्रम्‌, गोलचक्रिका, उपविशन्ति, अनुभवन्ति, आनन्दम्‌, बहिः, दृश्यम्‌]
उत्तरः
चित्रवर्णनम्‌
अत्र छात्रेभ्यः संकषिप्तवाक्यरचना अपेक्षिता वर्तते । केबलं वाक्यशृद्धिः द्रष्टव्या । अस्य प्रश्नस्य प्रमुखम्‌ उद्यं वाक्यरचना अस्ति । वाक्यं दीर्घम्‌ अस्ति अथवा लघु इति महन्पूरणं नस्ति। प्रतिवाक्यम्‌ अर्धः अङ्कः भावस्य कृते अर्धः अङ्कः च व्याकरणदृष्टया शुद्धतानिमिततं निर्धारितः अस्ति। मञ्जूषायां प्रदत्तः शब्दाः सहायतार्थं सन्ति। छात्र तेषां वाक्येषु प्रयोगं कुयदिव इति अनिवार्य नास्ति। छत्रः स्वमेधया अपि वाक्यानि निर्मातुं शन्कोति। मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्यते।
उत्तराणि –
(i) इदं चित्रं एकस्य परिवारस्य अस्ति।
(ii) अत्र शिशवः स्वमातापितृभ्यां सह उपविशन्ति
(iii) एकः बालकः गोलचक्रिकां संचालयति।
(iv) सर्वे आनन्दम्‌ अनुभवन्ति
(v) मध्ये एका बालिका अस्ति सा अपिहसति।

अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत ।

“देशभक्तिः” (1 × 5 = 5)
[मञ्जूषा: स्वमातृभूमिं, भावना, सैनिकाः, रक्षकाः, स्वतन्त्रतायाः, राष्ट्रम्‌, रक्षाम्‌ कुर्वन्ति, भारतीयाः, विचारा, वीराः, माता, भूमिः, मानवम्‌, आत्मबलिदानम्‌]
उत्तरः
अनुच्छेद लेखनम्‌ –
अयं विकल्पः सर्वेभ्यः अस्ति । छत्राः मञजषायां प्रदत्तानां शब्दानां विभक्ति परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तु शन्कुवन्ति। अतः अङ्काः देयाः। अस्य मूल्याङ्कनाय अन्ये नियमाः चित्रवर्णनस्य अनुगुणं पालनीयाः।

उत्तराणि-
(i) अस्मांक देशः भारतदेशः।
(ii) देशभक्ताः सैनिकाः स्व राषटृस्य रक्षां कूर्वन्ति।
(iii) वयं भारतीयाः स्वमातृभूमिं पूजयामः।
(iv) देशभक्ताः रक्षकाः राष्ट्रस्य कृते आत्मबलिदानम्‌ कूर्वन्ति।
(v) भारतीयाः वीराः स्वभूमिं माता इव पूजयन्ति।

4. अधोलिखितानि वाक्यानि संस्कृतभाषाया अनूद्य लिखत । (केवलं वाक्यपञ्चकम् ) (1 × 5 = 5 अङ्काः)

(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद करके लिखिए |) ( केवल पाँच वाक्य)

(i) गुरु को नमस्कार ।
Greetings to the teacher.
उत्तर:
गुरुवे नमः।

(ii) हम दोनों बाजार जाएँगे ।
Both of us will go to the Market.
उत्तर:
आवाम् आपणं गमिष्यावः ।

(iii) आज स्वतन्त्रता दिवस है।
Today is Independence day.
उत्तर:
अद्य स्वतन्त्रस्याः दिवसम् अस्ति।

(iv) आज विद्यालय में उत्सव होगा।
Today will be the festival in School.
उत्तर:
अद्य विद्यालये उत्सवम् भविष्यति ।

(v) कल मैं गाँव जाऊँगा ।
Tomorrow I will go to the village.
उत्तर:
श्व अहं ग्रामं गमिष्यामि ।

(vi) मैंने खाना खाया।
I ate the food.
उत्तर:
अहं भोजनं खादितवान्।

(vii) महेन्द्र सिंह सो गया ।
Mahendra Singh has slept.
उत्तर:
महेन्द्रसिंह : निंद्राय अगच्छत् ।

खण्ड: – ग
(अनुप्रयुक्त-व्याकरणम्)

5. अधोलिखितवाक्येषु रेखाइ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्ट्यम्) 1 × 4 = 4
(निम्नलिखित वाक्यों में रेखांकित पदों में संधि अथवा संधि-विच्छेद करके लिखिए।) (केवल चार प्रश्न)

(i) सङ्केचमक्चति सर: + त्वयि दीनदीनो।
(ii) ते चक्षुन्नामनी मते।
(iii) स: कृच्छेण भारम् उत् + वहति।
(iv) पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।
(v) किं नामधेय: + भवतोः गुरु:?
उत्तर :
(i) सरस्त्वयि
(ii) चक्षु: + नामनी
(iii) उद्वहति
(iv) स्यात् + न
(v) नामधेयो भवतो:

6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समुचितं समासं विग्रहं वा प्रदत्तविकल्येभ्यः चित्वा लिखत । (केवलं प्रशनचतुष्टयम्‌) (1 × 4 = 4)
(i) सत्यसमं तपः नास्ति।
(क) सत्येन समम्‌
(ख) सत्यस्य समम्‌
(ग) सत्यात्‌ समम्‌
(घ) सत्ये समम्‌
उत्तरः
(क) सत्येन समम्‌

(ii) एतत्‌ निर्जनम्‌ वनम्‌ अस्ति ।
(क) निर्‌ जनम्‌
(ख) जनानाम्‌ अभावः
(ग) निः जनम्‌
(घ) जनस्य अभावः
उत्तरः
(ख) जनानाम्‌ अभावः

(iii) लवः च कुशः च सीतायाः पुत्रौ ।
(क) लवकुशौ
(ख) लवकुशम्‌
(ग) लवक्शे
(घ) लवकुशाय
उत्तरः
(क) लवकुशौ

(iv) सः दुर्बला दृष्टिः यस्य सः तम्‌ वृद्धम्‌ अपश्यत्‌।
(क) दृष्टदुर्बला
(ख) दुर्बलदृष्टिः
(ग) दुर्बलदृष्टिम्‌
(घ) दुर्बलदृष्टाः
उत्तरः
(ग) दुर्बलदृष्टिम्‌

(v) सः शास्त्रपारंगतः अस्ति।
(क) शास्त्रेषु पारंगतः
(ख) शास्त्रं पारंगतः
(ग) शस्त्रेण पारंगतः
(घ) शास्त्राय पारंगतः
उत्तरः
(क) शास्त्रेषु पारंगतः

7. अधोलिखितवाक्येषु रेखाइ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत-(केवलं प्रश्नचतुष्ट्यम्) 1 × 4 = 4
(निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृति-प्रत्ययों को जोड़कर अथवा अलग करके उचित उत्तर विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)

(i) किं कुपिता एवं भर्णति ?
(क) कुपिता + टाप्
(ख) कुपित + टाप्
(ग) कुपितः + ङीप्
(घ) कुपित + इक्
उत्तर :
(ख) कुपित + टाप्

(ii) बुद्धि + मतुप् सा भयात् विमुक्ता।
(क) बुद्धिवान्
(ख) बुद्धिमान:
(ग) बुद्धिमान्
(घ) बुद्धिमती
उत्तर :
(घ) बुद्धिमती

(iii) तदेव सम + त्व कथ्यते।
(क) समत्वम्
(ख) समत्व:
(ग) समता
(घ) समत्त्वम्
उत्तर :
(क) समत्वम्

(iv) जनाः प्रातः दिन + ठक् समाचारपत्रं पठन्ति।
(क) दैनिक:
(ख) दैनिकी
(ग) दैनिकम्
(घ) दैनिका:
उत्तर :
(ग) दैनिकम्

(v) सम्पत्तौ विपत्तौ च महताम् एकरूपता।
(क) एकरूप + त्व
(ख) एकरूप + तल्
(ग) एकरूपत + टाप्
(घ) एकरूप + ता
उत्तर :
(ख) एकरूप + तल्

8. वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)

(दिए गए पदों में वाच्य परिवर्तन करके उचित पद में रिक्त स्थानों की पूर्ति करके निम्नलिखित संवाद को पुन: लिखिए।) (केवल तीन प्रश्न)

(i) तान्या ……….. खादति।
(क) फलम्
(ख) फलस्य
(ग) फलेन्
(घ) फलेषु
उत्तर:
(क) फलम्

(ii) चित्राणि दृश्यन्ते।
(क) अहम्
(ख) माम्
(ग) अस्माभिः
(घ) मह्यम्
उत्तर:
(ग) अस्माभिः

(iii) भगिनी ओदनं
(क) पचति
(ख) पच्यन्ते
(ग) पच्यते
(घ) पचन्ति
उत्तर:
(क) पचति

(iv) त्वया किम्
(क) करोषि
(ख) करिष्यति
(ग) क्रियते
(घ) क्रियसे
उत्तर:
(ग) क्रियते

9. कालबोधकशब्दैः अधोलिखित-दिनचर्या पूरयतः (केवलं प्रश्नचतुष्टयम्‌) (1 × 4 = 4)
(i) अहं नित्यं रात्रौ (8:30) भोजनं करोमि।
उत्तरः
अहं नित्यं रात्रौ सार्धं अष्टवादने भोजनं करोमि।

(ii) तदन्तरं (8:45) भ्रमणाय गच्छामि ।
उत्तरः
तदन्तरं पादोन नववादने भ्रमणाय गच्छमि।

(iii) तदा (9:30) मनोरञ्जनाय दूरदर्शनं पश्यामि ।
उत्तरः
तदा सार्धं नववादने मनोरज्जनाय दूरदर्शनं पश्यामि।

(iv) दूरदर्शनं दृष्ट्वा (10:00) पठनं करोमि।
उत्तरः
दूरदर्शनं दृष्ट्वा दशवादने पठनं करोमि।

(v) रात्रौ (11:15) अहं स्वपिमि।
उत्तरः
रात्रौ सपाद एकादशवादने अहं स्वपिमि!

10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः

अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम् ) (1 × 3 = 3 अङ्काः)

(मञ्जूषा में दिए गए उचित अव्यय पदों से वाक्यों में रिक्त स्थानों की पूर्ति कीजिए।) (केवल तीन प्रश्न)

[मजूषा – शनैः, यथा वृथा, अपि ।

(i) ………… राजा चलति तथा प्रजा अनुगच्छन्ति ।
उत्तर:
यथा राजा चलति तथा प्रजा अनुगच्छन्ति।

(ii) ………. समयं न यापयेम।
उत्तर:
वृथा समयं न यापयेम।

(iii) गजराजः ………… चलति ।
उत्तर:
गजराजः शनैः चलति ।

(iv) अहं ………. भोजनं करिष्यामि ।
उत्तर:
अहं अपि भोजनं करिष्यामि ।

11. अधोलिखितवाक्येणु रेखाह्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुन: लिखत-(केवलं प्रश्नत्रयम्) 1 × 3 = 3
(निम्नलिखित वाक्यों में रेखांकित अशुद्ध पद के लिए उचित पद चुनकर वाक्यों को पुनः लिखिए) (केवल तीन प्रश्न)

(i) त्वां पितुः नाम किम् अस्ति ?
(क) त्वम्
(ख) तव
(ग) त्वया
(घ) त्वयि
उत्तर :
(ख) तव

(ii) ते श्व: विद्यालयं गच्छन्ति।
(क) अगच्छन्
(ख) गमिष्यति
(ग) गमिष्यन्ति
(घ) अगच्छताम्
उत्तर :
(ग) गमिष्यन्ति

(iii) यत्रास्ते सा धूर्ताः तत्र गम्यताम्।
(क) धूर्ता
(ख) धूर्त:
(ग) धूर्तो
(घ) धूतें
उत्तर :
(क) धूर्ता

(iv) सः बुद्धिमती कानने एकं व्याघ्रं ददर्श।
(क) तत्
(ख) ता:
(ग) ते
(घ) सा
उत्तर :
(घ) सा

खण्ड: – य
(पठितावबोधनम्)

12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम्‌ उत्तराणि लिखत- 5

कश्चित्‌ कृषकः बलीवर्दा्या त्रकर्षणं कूर्वननासीत्‌। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्‌। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः वृषभः हलमूदवा गन्तुमशक्तः कषेत्रे पपात । क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम्‌ यलमकरोत्‌।
तथापि वृषः नोत्थितः। भूमो पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्रभ्यामश्रूणि आविरासन्‌। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्‌-“अयि शुभे! किमेवं रोदिषि ? उच्यताम्‌” इति। सा च

विनिपातो न वः कश्चिद्‌ दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक! । ।

प्रश्नाः
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्‌) (½ × 2 = 1)
(क) कृषक : बलीवर्दाभ्यां किं कूर्वनासीत्‌ ?
उत्तरः
कषेत्रकर्षणम्‌

(ख) कः नोत्थितः?
उत्तरः
वृषः

(ग) हलमूद्वा गन्तुमशक्तः कुत्र पपात ?
उत्तरः
क्षत्र

(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्‌) (1 × 2 = 2)
(क) मातुः सुरभेः नेत्राभ्यामश्रूणि कथं किमर्थम्‌ आविरासन्‌
उत्तरः
भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नत्राभ्यामश्रूणि आविरासन्‌।

(ख) सुरभिः इमाम्‌ अवस्थां दृष्ट्वा सुराधिपः ताम्‌ किम्‌ अपृच्छत्‌ ?
उत्तरः
सुरभिः इमाम्‌ अवस्थां दृष्ट्वा सुराधिपः सुरभिं अपृच्छत्‌ “अयि शुभे! किमेवं रोदिषि ?”

(ग) क्रुद्ध कृषीबलः तमुत्थापयितुं किम्‌ यलं अकरोत्‌?
उत्तरः
ब्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारं यलम्‌ अकरोत्‌।

(इ) निर्देशानुसारं उत्तरत ^ भाषिक कार्यम्‌-(केवलं प्रश्नद्वयम्‌) (1 × 2 = 2)
(क) “सः वृषभः हलमृट्वा गन्तुमशक्तः कषेत्रे पपात ‘ इति वाक्ये सः कर्तृपदस्य अत्र किं क्रियापदम्‌ प्रयुक्तः ?
उत्तरः
पपात

(ख) ‘ तीव्रगत्या ‘ इतिपदस्य अत्र कः पर्यायः प्रयुक्तः
उत्तरः
जवेन

(ग) द्धः कृषीवलः तमुत्थापयितुं बहुवारम्‌ यतनमकरोत्‌’ इति वाव्ये कृषीवलः पदस्य अत्र किं विशेषणं प्रयुक्तम्‌ ?
उत्तरः
क्रुद्धः

13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 5
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)

उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः परेद्धितज्ञानफला हि बुद्धयः।

(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम) 1 / 2 × 2 = 1
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(क) कीदृशाः नागाः वहन्ति?
(ख) पशुना कीदृशः अर्थ: गृह्यते?
(ग) परेक्षितज्ञानफलाः का: भवन्ति ?
उत्तर :
(क) बोधिता:
(ख) उदीरितः/उदीरितो5र्थ:
(ग) बुद्ध्:

(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) 1 × 2 = 2
(पूर्ण वाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(क) पण्डितः जनः किं करोति?
(ख) मतयः कीदृश्यः भवन्ति ?
(ग) के के बोधिता: भारं वहन्ति?
उत्तर :
(क) पण्डितः जनः अनुक्तमपि ऊहति।
(ख) मतयः परेश्न्ज्ञानफलाः भवन्ति।
(ग) हया: नागा: च बोधिता: भारं वहन्ति।/हया: नागाश्च बोधिता: भारं वहन्ति।

(इ) यथानिर्देशम् उत्तरत-(केवलं प्रश्नद्वयम्) 1 × 2 = 2
(निर्देशानुसार उत्तर लिखिए।) (केवल दो प्रश्न)
(क) ‘नागाश्च वहन्ति:’ अस्मिन् वाक्ये क्रियापदं किम्?
(ख) ‘गजा:’ इत्यस्य किं पर्यायपदं प्रयुक्तम् ?
(ग) ‘पण्डित:’ इत्यस्य विशेष्यपदं चित्वा लिखत।
उत्तर :
(क) वहन्ति
(ख) नागा:
(ग) जन:

14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत | (5 अङ्काः)

(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए)

वानरः (सगर्वम्) अतएव कथयामि यत् अहमेव योग्य: वनराजपदायः शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः ।
मयूरः अरे वानर ! तूष्णीं भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः, अतः वने निवसन्तं मां वनराजरूपेणापि द्रष्टुं सज्जाः भवन्तु अधुना । यतः कथं कोऽप्यन्यः विधातुः निर्णयम् अन्यथाकर्तुं क्षमः ।
काकः (सव्यङ्गम्) अरे अहिभुक् । नृत्यातिरिक्तं का तव विशेषता यत् त्वां वनराजपदाय योग्यं मन्यामहे वयम्।
मयूरः यतः मम नृत्यं तु प्रकृतेः आराधना । पश्य! पश्य! मम पिच्छानामपूर्वं सौंदर्यम् ( पिच्छानुद्घाट्य नृत्यामुद्रायां स्थितः सन् न कोऽपि त्रैलोक्ये मत्सदृशः सुन्दरः।

I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1 अङ्कः)

(एक शब्द में उत्तर दीजिए।) (केवल दो प्रश्न)

(i) सर्वम् कः कथयति ?
उत्तर:
वानरः

(ii) ‘तूष्णी भव’ इति कः कथयति ?
उत्तर:
मयूरः

(iii) कस्य शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा ?
उत्तर:
मयूरस्य

II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 2 अङ्काः)

(पूर्णवाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)

(i) नृत्यातिरिक्तं कस्य कोऽपि विशेषता नास्ति ?
उत्तर:
नृत्यातिरिक्तं मयूरस्य कोऽपि विशेषता नास्ति ।

(ii) अहिभुक् कः अस्ति ?
उत्तर:
अहिभुक मयूरः अस्ति ।

(iii) मयूरस्य नृत्यं कस्याः आराधना?
उत्तर:
मयूरस्य नृत्यं प्रकृतेः आराधना अस्ति।

III. निर्देशानुसारम् उत्तरत। (केवल प्रश्नद्वयम्) (1× 2 = 2 अङ्काः)

(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न)

(i) ‘मयूरस्य’ किं पर्यायपदं नाट्यांशे प्रयुक्तम् ?
उत्तर:
अहिभुक्

(ii) ‘अयोग्यः’ इत्यस्य विलोमपदं नाट्यांशे किम् ?
उत्तर:
योग्य:

(iii) ‘सर्वे वन्यजीवा:’ इति पदस्य क्रियापदं नाट्यांशात् चित्वा लिखत |
उत्तर:
भवन्तु

15. रेखा्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत -(केवलं प्रशनचतुष्टयम्‌) (1 × 4 = 4)
(i) महानगरेषु वाहनानाम्‌ अनन्ताः पड्क्तयः धावन्ति ।
(ii) बुद्धिमती चपेटया पुत्रौ प्रहतवती ।
(iii) मयूरस्य नृत्य प्रकृतेः आराधना अस्ति।
(iv) सुराधिपः ताम्‌ अपृच्छत्‌।
(v) संसारे विद्वांसः जलानचक्षुभिः नेत्रवन्तः कथ्यन्ते ।

16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखितं श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत । (1 × 4 = 4 अङ्काः)

(मञ्जूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा करके पुन: लिखिए।)

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बंधुः कृत्वा यं नावसीदति।।
अन्वयः मनुष्याणां
(i) ………… ‘महान्। (ii) ………. आलस्यम्। (iii) ……… बंधुः नास्ति यं कृत्वा (मनुष्यः) न (iv) …………
[मञ्जूषा रिपुः, उद्यम समः, अवसीदति, शरीरस्थः ।
उत्तर:
(i) शरीरस्थ:
(ii) रिपु:
(iii) उद्यम समः
(iv) अवसीदति

अथवा

मञ्जूषायाः सहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत । (1 × 4 = 4 अङ्काः)

(मञ्जूषा की सहायता से श्लोक के भावार्थ से रिक्त स्थानों को पूरा करके पुन: लिखिए | )

वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः ।
स केनापि प्रकारेण परैर्न परिभूयते ।।
भावार्थ यः मन्त्री (i) ……….. सम्भाषणे चतुरः, धैर्ययुक्तः, (ii) ……… च भवति, सः मन्त्री (iii) ……… कथमपि (iv) …………… न शक्यते ।
[मञ्जूषा तिरस्कर्तुम्, निर्भीकः सभायाम्, विरोधिभिः
उत्तर:
(i) सभायाम्
(ii) निर्भीक:
(iii) विरोधिभिः
(iv) तिरस्कर्तुम्

17. अधोलिखित-कथांशं समुचित-क्रमेण लिखत- 1 / 2 × 8 = 4
(निम्नलिखित कथांश को समुचित क्रम में लिखिए।)

(क) सः पुत्रं द्रष्टुं बसयानं विहाय पदातिरेव प्राचलत्।
(ख) न्यायाधीशः तम् अतिथिं ससम्मानं मुक्तवान्।
(ग) तस्मिन् गृहे रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्ट:।
(घ) मार्गे रात्रौ करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(ङ) कश्चन निर्धन: जनः वित्तमुपार्जितवान्।
(च) चौरस्य पद्ध्वनिना अतिथिः प्रबुद्धः अभवत् तमन्वधावत्
(छ) न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुम् आदिष्टौ।
(ज) पठनकाले छत्रावासे निवसन् तस्य पुत्रः रुग्णः अभवत्।
उत्तर :
(ङ) कश्चन निर्धनः जनः वित्तमुपार्जितवान्।
(ज) पठनकाले छत्रावासे निवसन् तस्य पुत्रः रुणः अभवत्।
(क) सः पुत्रं द्रष्टुं बसयानं विहाय पदातिरेव प्राचलत्।
(घ) मार्गे रात्रौ करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
(ग) तस्मिन् गृहे रात्रौ कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(च) चौरस्य पदर्ध्वनिना अतिथि: प्रबुद्ध अभवत् तमन्वधावत् च।
(छ) न्यायाधीशेन पुनः तौ घटनाया: विषये वक्तुम् आदिष्टौ।
(ख) न्यायाधीशः तम् अतिथिं ससम्मानं मुक्तवान्।

18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत । (केवलं प्रश्नत्रयम्‌) (1 × 3 = 3)
(i) एकः दुर्बलः बलीवर्दः भूमौ पपात ।
(क) गौः
(ख) धेनुः
(ग) वृषभः
(घ) महिषः
उत्तरः
(ग) वृषभः

(ii) तदा तत्र सुराधिपः आगच्छत्‌।
(क) नृपः
(ख) कृषकः
(ग) धेनुः
(घ) इनदरः
उत्तरः
(घ) इनदरः

(iii) नराणां प्रथमः शत्रुः आलस्यम्‌ अस्ति।
(क) मानवः
(ख) मित्रम्‌
(ग) रिपुः
(घ) सहायकः
उत्तरः
(ग) रिपुः

(iv) फलच्छयासमन्वितः वृक्षः सेवितव्यः।
(क) तरुः
(ख) खगः
(ग) छया
(घ) मानवः
उत्तरः
(क) तरुः

Primary Sidebar

NCERT Exemplar problems With Solutions CBSE Previous Year Questions with Solutoins CBSE Sample Papers
  • The Summer Of The Beautiful White Horse Answers
  • Job Application Letter class 12 Samples
  • Science Lab Manual Class 9
  • Letter to The Editor Class 12 Samples
  • Unseen Passage For Class 6 Answers
  • NCERT Solutions for Class 12 Hindi Core
  • Invitation and Replies Class 12 Examples
  • Advertisement Writing Class 11 Examples
  • Lab Manual Class 10 Science

Recent Posts

  • Understanding Diversity Question Answer Class 6 Social Science Civics Chapter 1 NCERT Solutions
  • Our Changing Earth Question Answer Class 7 Social Science Geography Chapter 3 NCERT Solutions
  • Inside Our Earth Question Answer Class 7 Social Science Geography Chapter 2 NCERT Solutions
  • Rulers and Buildings Question Answer Class 7 Social Science History Chapter 5 NCERT Solutions
  • On Equality Question Answer Class 7 Social Science Civics Chapter 1 NCERT Solutions
  • Role of the Government in Health Question Answer Class 7 Social Science Civics Chapter 2 NCERT Solutions
  • Vital Villages, Thriving Towns Question Answer Class 6 Social Science History Chapter 9 NCERT Solutions
  • New Empires and Kingdoms Question Answer Class 6 Social Science History Chapter 11 NCERT Solutions
  • The Delhi Sultans Question Answer Class 7 Social Science History Chapter 3 NCERT Solutions
  • The Mughal Empire Question Answer Class 7 Social Science History Chapter 4 NCERT Solutions
  • India: Climate Vegetation and Wildlife Question Answer Class 6 Social Science Geography Chapter 8 NCERT Solutions
  • Traders, Kings and Pilgrims Question Answer Class 6 Social Science History Chapter 10 NCERT Solutions
  • Environment Question Answer Class 7 Social Science Geography Chapter 1 NCERT Solutions
  • Understanding Advertising Question Answer Class 7 Social Science Civics Chapter 7 NCERT Solutions
  • The Making of Regional Cultures Question Answer Class 7 Social Science History Chapter 9 NCERT Solutions

Footer

Maths NCERT Solutions

NCERT Solutions for Class 12 Maths
NCERT Solutions for Class 11 Maths
NCERT Solutions for Class 10 Maths
NCERT Solutions for Class 9 Maths
NCERT Solutions for Class 8 Maths
NCERT Solutions for Class 7 Maths
NCERT Solutions for Class 6 Maths

SCIENCE NCERT SOLUTIONS

NCERT Solutions for Class 12 Physics
NCERT Solutions for Class 12 Chemistry
NCERT Solutions for Class 11 Physics
NCERT Solutions for Class 11 Chemistry
NCERT Solutions for Class 10 Science
NCERT Solutions for Class 9 Science
NCERT Solutions for Class 7 Science
MCQ Questions NCERT Solutions
CBSE Sample Papers
NCERT Exemplar Solutions LCM and GCF Calculator
TS Grewal Accountancy Class 12 Solutions
TS Grewal Accountancy Class 11 Solutions