Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 3 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Set 3 with Solutions
समय : 3 होरा:
पूर्णाङ्का: : 80
सामान्यनिर्देशा:-
- सैंपल पेपर 1 में दिये गये निर्देशानुसार।
खण्ड: – क
(अपठितावबोधनम्)
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।) 10
सुन्दरराज: राजदेवस्य गृहे उद्योगी आसीत्। स: राजदेवे विशेषविश्वासं प्रदर्शयति स्म। राजदेवः सीमारामनामकम् अन्यं कमपि युवकम् उद्योगे नियोजितवान्। तम् उक्तवान् च-“सीताराम! सुन्दरराजः दशवर्षाणि यावत् मम गृहे उद्योगित्वेन सहायक: आसीत् तथापि स: मयि विश्वासं न स्थापितवान्। अत एव स: अत्र उद्योगं परित्यक्तवान्। उद्योगिन: स्वामिनि विश्वासं न स्थापितवान्। अतः एव स: अत्र उद्योगं परित्यक्तवान्। उद्योगिन: स्वामिनि विश्वासं कुर्युः सदा” इति धारणा। एकदा सीतारामः सुन्दरराजं मिलित्वा अवदत् यत् “भवान् राजदेवगृहे दश वर्षाणि यावत् कार्य कृतवान् खलु ? अतः तत्र कथं व्यवहरणीयम् इति विषये मां किश्चित् सुस्पष्ट वदतु” इति। “राजदेवः सज्जनः। तद्विषये मया वक्तव्यं किमपि नास्ति। भवान् तत्र किमपि क्लेशं न अनुभविष्यति” इति उक्तवान् सुन्दरराजः तच्छुत्वा सीतारामः प्रसन्नतया तत्र विश्वस्तः सन् कार्य कर्तु प्रारभत। उत्कर्च “विश्वास: फलदायक: महत्सु” इति।
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) 1 × 2 = 2
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) सुन्दरराजः कस्य गृहे उद्योगी आसीत् ?
उत्तर :
राजदेवस्य
(ii) राजदेव: अन्यं कम् उद्योगे नियोजितवान् ?
उत्तर :
सीतारामनामकं/युवकं
(iii) सुन्दरराजः कति वर्षाणि पर्यन्तं राजदेवस्य गृहे उद्योगित्वेन सहायक: आसीत्?
उत्तर :
दश
(आ) पूर्णवक्येन उत्तरत-(केवलं प्रश्नद्वयम्) 2 × 2 = 4
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) सीतारामः सुन्दरराजं मिलित्वा किं कथितवान् ?
उत्तर :
सीतारामः सुन्दरराजं मिलित्वा अवदत् यत् “भवान् राजदेवगृहे दश वर्षाणि यावत् कार्यं कृतवान् खलु ?”
(ii) राजदेवः कीदृशः व्यक्ति: आसीत् ?
उत्तर :
राजदेवः सज्जनः व्यक्तिः आसीत्।
(iii) क: कस्योपरि विश्वासं न स्थापितवान्?
उत्तर :
सुन्दरराजः राजदेवोपरि विश्वासं न स्थापितवान्।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षक संस्कृतेन लिखत। (द्वित्रिशब्दात्मक-वाक्यम्) 1
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
उत्तर :
शीर्षकम्
विश्वासपात्रता / विश्वासः फलदायकः / सुन्दरराजः
राजदेवः च।
(ई) यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) 1 × 3 = 3
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘आसीत्’ इत्यस्याः क्रियायाः कर्तृपदं किम् ?
(क) सीताराम:
(ख) सुन्दरराज:
(ग) राजदेव:
(घ) सहायक:
उत्तर :
(ख) सुन्दरराज :
(ii) ‘राजदेवः सज्जनः’ अनयोः पदयोः विशेषणं किम्?
(क) दुर्जन:
(ख) परिजन:
(ग) सज्जन:
(घ) उद्योगी
उत्तर :
(ग) सज्जन :
(iii) ‘कृ्टम्’ इत्यस्य पदस्य क: पर्यायः अत्र आगत:?
(क) क्लेशम्
(ख) करुणम्
(ग) असह्यम्
(घ) प्रसन्नतया
उत्तर :
(क) क्लेशम्
(iv) अनुच्छेदे ‘दुर्जन:’ पदस्य क: विपर्यय: आगत:?
(क) परिजन:
(ख) सज्जन:
(ग) विश्वास:
(घ) सीताराम:
उत्तर :
(ख) सज्जन:
खंड ‘ख’ रचनात्मक कार्य में पत्र, चित्र लेखन, अनुच्छेद लेखन और हिन्दी वाक्यों का संस्कृत में अनुवाद आदि से संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।
2. भवतः नाम धनराजः वर्तते । भवान् स्वक्षेत्रस्य नगरनिगम आयुक्ताय क्षेत्रे भ्रमणं कुर्वन्ः पशून् ग्राहयितुं पत्रं लेखितुम् इच्छति। अतः मञ्जूषायाः सहायता तत्पत्रं सम्पूर्ण लिखतु भवान् । (1/2 × 10 = 5 अङ्काः )
(आपका नाम धनराज है । आप अपने क्षेत्र के नगर निगम आयुक्त को क्षेत्र भ्रमण करके पशुओं को पकड़वाने के लिए पत्र लिखना चाहते हैं। अत: मञ्जूषा की सहायता से इस पत्र को पूर्ण करके लिखिए।)
10/40 एफ. अलकापुरी
गाजियाबादः (उ. प्र.)
दिनाङ्कः …………
सेवायम्,
श्रीमन्त: (i) ………..
नगरनिगम गाजियाबाद:
विषयः क्षेत्रे अनावश्यकं भ्रमणं कुर्वतः स्वामिहीनान् (ii) ……… ग्राहयितुं पत्रम्।
महोदय,
निवेदनम् अस्ति यत् अस्मिन् क्षेत्रे विगत केभ्यश्चित् (iii) ……….. केचित् स्वामिहीनाः पशवः इतस्ततः भ्रमन्ति । ते कदाचिदपि आगत्य जनानां (iv) ……….. हानिं कुर्वन्ति । केचित्तु गृहेषु अपि बलपूर्वक प्रविश्य (v) ……… खादन्ति इतस्ततश्च विस्तीरयन्ति । कदाचित्तु मार्गेषु चलत: (vi) ………. प्रहृत्य रुग्णान् अपि कुर्वन्ति ।
अनेन तु क्षेत्रस्य जनाः अतीव (vii) ……… सन्ति । अतः भवतां सेवायां निवेदनमस्ति यत् (viii) …….. शीघ्रमेव स्वजनान् सम्प्रेष्य तान् पशून् ग्राह्यन्तु भवन्तः येन क्षेत्रे (ix) ……… भवेत्।
वयं भवताम् आभारिणः भविष्यामः ।
सधन्यवादम्।
निवेदक
(x) ………..
[मञ्जूषा भयग्रस्ताः पशून्, आयुक्तमहोदयः, शरीराणाम्, शान्तिः, क्षेत्रे, अन्नानि, जनान्, धनराजः, समयेभ्यः।
उत्तर:
10/40 एफ. अलकापुरी
गाजियाबादः (उ. प्र.)
दिनाङ्कः …………
सेवायम्,
श्रीमन्त: (i) आयुक्तमहोदयः
नगरनिगम गाजियाबाद:
विषयः क्षेत्रे अनावश्यकं भ्रमणं कुर्वतः स्वामिहीनान् (ii) पशून् ग्राहयितुं पत्रम्।
महोदय,
निवेदनम् अस्ति यत् अस्मिन् क्षेत्रे विगत केभ्यश्चित् (iii) समयेभ्यः केचित् स्वामिहीनाः पशवः इतस्ततः भ्रमन्ति । ते कदाचिदपि आगत्य जनानां (iv) शरीराणाम् हानिं कुर्वन्ति । केचित्तु गृहेषु अपि बलपूर्वक प्रविश्य (v) अन्नानि खादन्ति इतस्ततश्च विस्तीरयन्ति । कदाचित्तु मार्गेषु चलत: (vi) जनान् प्रहृत्य रुग्णान् अपि कुर्वन्ति ।
अनेन तु क्षेत्रस्य जनाः अतीव (vii) भयग्रस्ताः सन्ति । अतः भवतां सेवायां निवेदनमस्ति यत् (viii) क्षेत्रे शीघ्रमेव स्वजनान् सम्प्रेष्य तान् पशून् ग्राह्यन्तु भवन्तः येन क्षेत्रे (ix) शान्ति भवेत्।
वयं भवताम् आभारिणः भविष्यामः ।
सधन्यवादम्।
निवेदक
(x) धनराज:
3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्र दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । (1 × 5 = 5)
[मञ्जुषा: कृषकः, वृषभौ, यष्टिकाम्, श्रान्तौ, अपि, हलकार्यम्, आकाशः, भूमिः, शुष्का, करेति, बीजानि, स्तः, वपति, ग्रीष्मकालः, परिश्रमम्, हस्तयोः, एकाकी, अस्ति]
उत्तरः
(i) अस्मिन् चित्रे एकः कृषकः द्रौ वृषभौ गृहीत्वा हलकार्यं करोति।
(ii) कृषकः कषत्रे बीजानि वपति।
(iii) कृषकस्य हस्तयोः एका यष्टिकाम् अस्ति।
(iv) ग्रीष्मकाले भूमिः शुष्का भवति।
(v) वृषभौ श्रान्तौ स्तः।
अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत – (रचनात्मकानि पञ्चवाक्यानि-चिन्तनात्मक प्रश्नः)
“स्वच्छभारत-अभियानम्”.
[मञ्जूषा: स्वच्छतायाः, प्रधानमन्त्री नीनद्रमोदी, अवकरपात्रेषु, उद्धाटनम्, इतस्ततः, उद्यानेषु, मर्गेषु, धिपन्ति, स्वच्छताभियानम्, अवकराणि, अस्माक कर्तव्यम्, वातावरणम् शुद्धम्; स्वस्थाः, सामाजिक्रकार्यम्।]
उत्तरः
अनुच्छेद लेखनम्-
(i) प्रधानमन्त्री नरेद्रमोदी स्वच्छतायाः अभियानम् अचालयत्।
(ii) उद्यानेषु मार्गेषु च जनाः इतस्ततः अवकराणि क्षिपन्ति ।
(iii) अस्माकं कर्तव्यं यत् अवकरपात्रेषु एवं अवकराणि क्षिपेयुः।
(iv) स्वच्छतया वातावरणं शुद्धं भवति सर्वे च स्वस्थाः भवन्ति।
(v) स्वच्छताभियानम् एकं सामाजिक कार्यम् अस्ति।
4. अधोलिखितानि वाक्यानि संस्कृतभाषाया अनूद्य लिखत । (केवलं वाक्यपञ्चकम् ) (1 × 5 = 5 अङ्काः)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए।) (केवल पाँच वाक्य)
(i) लता पत्र लिखती है।
Lata writes a letter.
उत्तर:
लता पत्रं लिखति ।
(ii) वह जयपुर जाएगा।
He will go to Jaipur.
उत्तर:
सः जयपुरं गमिष्यति।
(iii) तुम कब खेलते हो ?
When do you play ?
उत्तर:
त्वं कदा क्रीडसि ?
(iv) किसान खेत में जाता है।
The farmer goes to field.
उत्तर:
कृषकः क्षेत्रे गच्छति ।
(v) बालक गेंद से खेलता है।
The boy plays with ball.
उत्तर:
बालकः कन्दुकेन क्रीडति ।
(vi) पहले दुष्यन्त नामक राजा हुआ।
Earlier there was a King named Dushyant.
उत्तर:
पुरा दुष्यन्त नामक राज्ञोऽभूत ।
(vii) दुष्यन्त की पत्नी शकुन्तला थी ।
The wife of Dushyant was Shakuntala.
उत्तर:
दुष्यन्तस्य भार्या शकुन्तला आसीत्।
5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्ट्यम्) 1 × 4 = 4
(निम्नलिखित वाक्यों में रेखांकित पदों में संधि अथवा संधि-विच्छेद करके लिखिए।) (केवल चार प्रश्न)
(i) शत्रो: अपि शिर: + छेद: न करणीयः।
(ii) भासमानं निजभवनम् अपश्यत्।
(iii) आकाशः मेघै: आच्छनः आसीत्।
(iv) है कल्याणि! सर्वदा सत् +मार्गम् अनुसरतु।
(v) अयोग्य: पुरुषः नास्ति योजकस्तत्र दुर्लभः।
उत्तर :
(i) शिरश्छेद:।
(ii) भासमानम् + निजभवनम्
(iii) आ + छन्न:
(iv) सन्मार्गम् / सद्मार्गम्
(v) योजक: + तत्र
6. अधोलिखितवाक्येषु रेखाद्भितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -(केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) अद्य यथेच्छं मिष्टानं भक्षय।
(क) इच्छनुसारम्
(ख) इच्छाम् अनतिक्रम्य
(ग) इच्छाया अनुरूपम्
(घ) इच्छयानुसारम्
उत्तरः
(ख) इच्छाम् अनतिक्रम्य
(ii) ‘पिककाकौ उड्डीयेते।’
(क) पिकाः च काकाः च
(ख) पिकः च काकः च
(ग) पिकः च काकः तयोः समाहारः
(घ) पिकौ + काकौ
उत्तरः
(ख) पिकः च काकः च
(iii) देवेन रक्षितः न नश्यति।
(क) दैवरक्षितः
(ख) दैवेरक्षितः
(ग) देवरक्षितः
(घ) देवायरक्षितः
उत्तरः
(म) देवरक्षितः
(iv) नतपृष्ठः वृद्धः दण्डेन सह मार्गे चलति।
(क) नतं पृष्ठं यस्य सः
(ख) नतः पृष्ठ सः
(ग) नतः पृष्ठः यस्य सः
(घ) नतं पृष्ठं यस्मिन् सः
उत्तरः
(क) नतम् पृष्ठम् यस्य सः
(v) वक्षे सः वानरः उपनीडं गच्छति।
(क) नीडे नीडे
(ख) नीडेन सह
(ग) नीडस्य समीपम्
(घ) नीडाय समीपम्
उत्तरः
(ग) नीडस्य समीपम्।
7. अधोलिखितवाक्येषु रेखाड्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत-(केवलं प्रश्नचतुष्ट्यम्) 1 × 4 = 4
(निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृति-प्रत्ययों को जोड़कर अथवा अलग करके उचित उत्तर विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)
(i) नृत्यातिरिक्त का तव विशेषता।
(क) विशेष + तमप्
(ख) विशेष + तल्
(ग) विशेष + क्त
(घ) विशेष + वत्त्वा
उत्तर :
(ख) विशेष + तल्
(ii) सर्वेषु जननी वत्सला।
(क) वत्सल + टाप्
(ख) वस्तल + अ
(ग) वत्सला + तल्
(घ) स्थिरम् + टाप्
(क) वत्सल + टाप्
(iii) स्थिर + त्व लाघवम् मृगा।
(क) स्थिरात्वम्
(ख) स्थिरता
(ग) स्थिरत्वम्
(घ) स्थिरम्
उत्तर :
(ग) स्थिरत्वम्
(iv) बुद्धि: बलवती।
(क) बलवत् + ङीप्
(ख) बलवत् + टाप्
(ग) बलवत् + मतुप्
(घ) बलवत् + डीष्
उत्तर :
(क) बलवत् + डीप्
(v) रामानन्द: एकः श्रेष्ठ धर्म + ठक् अस्ति।
(क) धर्मठिक:
(ख) धार्मिक
(ग) धार्मिक:
(घ) धर्मवान्
उत्तर :
(ग) धार्मिक:
8. वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(दिए गए पदों में वाच्य परिवर्तन करके उचित पद में रिक्त स्थानों की पूर्ति करके निम्नलिखित संवाद को पुन: लिखिए । )
(केवल तीन प्रश्न)
(i) लता-रमे । त्वं कृत्र ………… (गम्)
(क) गच्छामि
(ख) गम्यते
(ग) गच्छति
(घ) गच्छसि
उत्तर:
(घ) गच्छसि
(ii) रमा-तु ……… (अस्मद्) कृत्र अपि न गम्यते ?
(क) अहम्
(ख) त्वम्
(ग) मया
(घ) त्वया
उत्तर:
(ग) मया
(iii) लता-किं ……….. (युस्मद्) प्रदर्शनी न दृश्यते ।
(क) त्वय्
(ख) त्वाम्
(ग) यूयम्
(घ) त्वया
उत्तर:
(घ) त्वया
(iv) रमा-न हि मया तु पुस्तकं ……….. श्वः परीक्षा अस्ति।
(क) पाठ्येते
(ख) पठ्यते
(ग) पाठ्यसे
(घ) पाठ्यत्ते
उत्तर:
(ख) पठ्यते
9. अधोलिखितदिनचर्यांयां रिक्तस्थानानि कालवबोधकशब्दैः पूर्यन्ाम्। (केवलं परश्नचतुष्टयम्) (1 × 4 = 4)
(i) सुरेशः प्रतिदिनं 5.00 _______________ उत्तिष्ठति । ।
उत्तरः
पञ्चवादने
(ii) सौरभः सायं 4:15 __________________ क्रीडति।
उत्तरः
सपादचतुर्वादने
(iii) गीताः 7:30 ____________ गीतं गायति ।
उत्तरः
सार्धसप्तवादने
(iv) रविः प्रातः 10:45 _________________ विद्यालयं गच्छति।
उत्तरः
पादोनएकादश वादने
(v) सायं 5:15 _________________ वादने जनाः चायपानं कूर्वन्ति।
उत्तरः
सपादपञ्च वादने
10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः
अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत ।
(केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(मञ्जूषा में दिए गए उचित अव्यय पदों से वाक्यों में रिक्त स्थानों की पूर्ति कीजिए।) (केवल तीन प्रश्न )
[मञ्जूषा – सहसा, श्वः, अधुना, इतस्ततः।
(i) छात्रा: उद्याने ……….. भ्रमन्ति ।
उत्तर:
इतस्ततः
(ii) ………. अहं देवालयं गच्छामि।
उत्तर:
अधुना
(iii) अहं ……….. स्वग्रामम् गमिष्यामि ।
उत्तर:
श्व:
(iv) ………. विदधीत न क्रियामः ।
उत्तर:
सहसा
11. अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुन: लिखत-(केवलं प्रश्नत्रयम) 1 × 3 = 3
(निम्नलिखित वाक्यों में रेखांकित अशुद्ध पद के लिए उचित पद चुनकर वाक्यों को पुन: लिखिए) (केवल तीन प्रश्न)
(i) वृक्षात् फला: पर्तन्ति।
(क) फलम्
(ख) फलानि
(ग) फलात्
(घ) फले
उत्तर :
(ख) फलानि।
(ii) सुमेधा कन्दुकेन क्रीडिष्यथ।
(क) क्रीडिष्यसि
(ख) क्रीडिष्यन्ति
(ग) क्रीडिष्यथ:
(घ) क्रीडिष्यति
उत्तर :
(घ) क्रीडिष्यति।
(iii) बालकाः पुस्तकम् अपठत्।
(क) स:
(ख) वयम्
(ग) त्वम्
(घ) अहम्
उत्तर :
(क) स:
(iv) प्रकृत्या सन्निधौ वास्तविकं सुखं विद्यते।
(क) प्रकृतिः
(ख) प्रकृत्या:
(ग) प्रकृतयः
(घ) प्रकृतौ
उत्तर :
(ख) प्रकृत्या:
खण्ड: – घ
(पठितावबोधनम्)
12. अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत – 5
स भारवेदनया क्रन्दति स्म । तस्य क्रन्दन निशम्य मुदित आरक्षी तमुवाच” दुष्ट । तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जुषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुद्कष्व। अस्मिन् चौर्याभियोगे तवं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय चत्वरे स्थापितवन्तौ ।
न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ । आरक्षिणि निजपक्षप्रस्तुतवति आश्चर्यमघटत, स शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् मान्यवर। एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि, ‘ त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुदक्षव। अस्मिन् चोौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति।
(अ) एकपदेन उतरत-(कंवलं प्रश्नद्वयम्) (½ × 2 = 1)
(क) अभियुक्तः कया क्रन्दति स्म?
उत्तरः
भारवेदनया
(ख) कः उच्चैः अहसत् ?
उत्तरः
आरक्षी
(ग) उभौ शवमानीय कुत्र स्थापितवन्तौ ?
उत्तरः
चत्वरे
(आ) पूर्णवाक्येन लिखत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) क्रन्दनं निशम्य मुदितः आरक्षी किम् उवाच ?
उत्तरः
क्रन्दनं निशम्य मुदितः आरक्षी उवाच~यत्-तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जुषायाः वारितः। इदानीं निजकृत्यस्य फलं भुदक््व। अस्मिन् चौर्य अभियोगे वर्षत्रयस्यय कारादण्डं लप्स्यसे” इति।
(ख) केन पुनस्तौ घटनायाः विषये वक्तुमादिष्ट ?
उत्तरः
न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ ।
(ग) यदा आरक्षिणि निजपक्ष प्रस्तुतवति तदा किम् आश्चर्यमघटत ?
उत्तरः
यदा आरक्षिणि निजपक्ष प्रस्तुतवति तदा एतत् आश्चर्यमघटत सः शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्।
(इ) निरदेशानुसारं उत्तरत/भाषिक कार्यम् -(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) “इदानीं निजकृत्यस्य फलं भुङ्क्ष्व ‘ अत्र किं क्रियापदं प्रयुक्तम् ?
उत्तरः
भुङ्क्ष्व
(ख) अत्र “श्रुत्वा इत्यर्थे कः पर्यायः प्रयुक्तः ?
उत्तरः
निशम्य
(ग) उभौ ‘शवमानीय चत्वरे स्थापितवन्तौ ‘ अत्र कि कर्तपदं प्रयुक्तम् ?
उत्तरः
उभौ
13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 5
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
आचार: प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेथ्योऽपि विशेषतः।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1 / 2 × 2 = 1
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) प्रथम: धर्मः क:?
उत्तर :
आचारः/सदाचार:
(ii) अस्माकं आचार: सम्यक् भवेत् इति केषां वचनम् अस्ति ?
उत्तर :
विदुषाम्
(iii) प्राणेभ्योऽपि विशेषतः क: रक्षणीय:?
उत्तर :
आचारः/सदाचार:
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 1 × 2 = 2
(पूर्ण वाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) जनः विशेषतः प्राणेथ्य: अपि कं रक्षेत् ?
उत्तर :
जन: विशेषतः प्राणेभ्य: अपि आचारं/सदाचारं रक्षेत्।
(ii) विदुषां वचः किम्?
उत्तर :
विदुषां वचः आचारः प्रथमः धर्मः।
(iii) प्राणेक्योऽपि क: रक्षणीय: ?
उत्तर :
प्राणेभ्योऽपि सदाचारः रक्षणीय:।
(इ) निर्देशानुसारम् उत्तरत (केवलं प्रश्नद्वयम्) 1 × 2 = 2
(निर्देशानुसार उत्तर लिखिए।) (केवल दो प्रश्न)
(i) ‘रक्षेत्’ इति क्रियापदस्य कर्तृपदं किं भवेत्?
उत्तर :
जन:
(ii) ‘प्रथम : धर्म :’ अनयो : पद्यो : किं विशेष्यपदम् ?
उत्तर :
धर्म:
(iii) ‘मूखांणां’ इत्यस्य किं विलोमपदं श्लोके प्रयुक्तः ?
उत्तर :
विदुषाम्
14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (5 अङ्काः)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए)
सिंह: (क्रोधेन गर्जन्) भोः ! अहं वनराजः किं भयं न जायते ? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा ?
एकः वानरः यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः। राजा तु रक्षक: भवति परं भवान् तु भक्षकः । अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि ?
अन्यः वानरः किं न श्रुता त्वया पञ्चतंत्रोक्तिः
यो न रक्षति वित्रस्तान् पीड्यमानान्परैः सदा।
जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः ।।
काकः आम् सत्यं कथितं त्वया – वस्तुतः वनराजः भवितुं तु अहमेव योग्य: ।
पिकः (उपहसन्) कथं त्वं योग्यः वनराजः भवितुं यत्र तत्र का- का इति कर्कशध्वनिना वातावरणमाकुलीकरोषि । न रूपम्, न ध्वनिरस्ति । कृष्णवर्णम् मेध्यामेध्यभक्षकं त्वां कथं वनराजं मन्यामहे वयम् ?
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1 अङ्कः)
(एक शब्द में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) कः क्रोधेन गर्जति ?
उत्तर:
सिंह:
(ii) ‘अहं वनराज:’ इति कः कथयति ?
उत्तर:
सिंह:
(iii) ‘त्वं वनराजः भवितुं सर्वथा अयोग्यः’ इति कः कथयति ?
उत्तर:
वानरः
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्कः)
(पूर्णवाक्य में उत्तर दीजिए।) (केवल दो प्रश्न )
(i) रक्षकः कः भवति ?
उत्तर:
राजा तु रक्षकः भवति ।
(ii) कर्कशध्वनिना कः वातावरणं कलुषी करोति ?
उत्तर:
कर्कशध्वनिना काकः वातावरणं कलुषी करोति ।
(iii) उपहसन् कः कथयति ?
उत्तर:
पिकः उपहसन् कथयति ।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न )
(i) “यदि अहं कृष्णवर्णः ‘इत्यस्मिन् वाक्ये अहं” इति सर्वनाम् पदं कस्मै प्रयुक्तम् ?
उत्तर:
काकाय
(ii) ‘असत्य’ इति पदस्य विलोम पदं गद्यांशे किं ?
उत्तर:
सत्य
(iii) ‘कर्कश ध्वनिना’ अत्र विशेषण पदं किम् ?
उत्तर:
कर्कश
15. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-(कंवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) संसारे विद्वांसः ज्ञानचक्ुभिः नेत्रवन्तः कथ्यन्ते ।
उत्तरः
संसारे के ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते?
(ii) जनकेन सुताय शैशवे विद्याधनं दीयते।
उत्तरः
जनकेन कस्मै शेशवे विद्याधनं दीयते ?
(iii) तत्वार्थस्य निर्णयः विवेकेन कर्तुं शवनोषि।
उत्तरः
कस्य निर्णयः विवेकेन कर्तुं शक्नोषि ?
(iv) धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तरः
धैर्यवान् कूत्र परिभवं न प्राप्नोति ?
(v) धूर्तः शृगालः अवदत्।
उत्तरः
कौदृशः शृगालं अवदत् ?
16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत । (1 × 4 = 4 अङ्काः)
(मञ्जूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा करके पुन: लिखिए।)
1. सम्पत्तौ च विपतौ च महतामेकरूपता ।
उदये सविता रक्तो रक्तश्चस्तमये तथा।।
अन्वयः महताम् (i) ……… च विपतौ च (ii) ………. भवति । यथा सविता (iii) …… रक्तः (भवति), तथा (iv) ……….. च रक्तः भवति।
[मञ्जूषा – अस्तसमये, उदये, एकरूपता, सम्पत्तौ ।
उत्तर:
(i) सम्पत्तौ
(ii) एकरूपता
(iii) उदये
(iv) अस्तसमये
अथवा
मञ्जूषायाः सहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत | (1 × 4 = 4 अङ्काः)
(मञ्जूषा की सहायता से श्लोक के भावार्थ से रिक्त स्थानों को पूरा करके पुन: लिखिए।)
क्रोधो हि शत्रुः प्रथमो नराणां, देहस्थितो देहविनाशनाय ।
यथास्थितः काष्ठगतो हि वह्निः, स एव वह्निर्दहते शरीरम् ।।
भावार्थ: मनुष्याणां (i) ……….. प्रथमः शत्रुः शरीरे स्थित: (ii) ……….. एवास्ति । यथा काष्ठगतः (iii) ……….. काष्ठम् एव दहते, तथैव शरीरस्थ: क्रोध: (iv) ……….. दहति ।
[मञ्जूषा-शरीरम्, अग्निः, क्रोधः, शरीरविनाशाय।
उत्तर:
(i) शरीर विनाशाय
(ii) क्रोध:
(iii) अग्निः
(iv) शरीरम्
17. अधोलिखित-कथांशं समुचित-क्रमेण लिखत- 1 / 2 × 8 = 4
(निम्नलिखित कथांश को समुचित क्रम में लिखिए।)
(i) यतो हि अयम् अन्येभ्यः दुर्बलः।
(ii) ‘बहूनि अपत्यानि मे सन्ति’ इति सत्यम्।
(iii) तथापि मम अस्मिन् पुत्रे विशिष्ट: स्नेह:।
(iv) अचिरादेव चण्डावातेन मेघरवै: च सह प्रवर्ष: समजायत।
(v) सुरभिवचनं श्रुत्वा इन्द्रस्य हुदयम अद्रवत्।
(vi) स तामेव असान्त्वयत् ‘ गच्छ वत्से। सर्व भद्रं जायेत।
(vii) तथापि दुर्बले सुते मातुः अधिका कृपा भवति।
(viii) सर्वेषु सन्तानेषु जननी तुल्यवत्सला एव।
उत्तर :
(ii) ‘बहूनि अपत्यानि मे सन्ति’ इति सत्यम्।
(iii) तथापि मम अस्मिन् पुत्रे विशिष्ट् : स्नेहः।
(i) यतो हि अयम् अन्येभ्य: दुर्बलः।
(viii) सर्वेषु सन्तानेषु जननी तुल्यवत्सला एव।
(vii) तथापि दुर्बले सुते मातुः अधिका कृपा भवति।
(v) सुरभिवचनं श्रुत्वा इन्द्रस्य हृदयम् अद्रवत्।
(vi) स तामेव असान्त्वयत् ‘ गच्छ वत्से! सर्व भद्रं जायेत।
(iv) अचिरादेव चण्डावातेन मेघरवै: च सह प्रवर्षः समजायत।
18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) नवमालिका रसालं मिलिता।
(क) आ्रम्
(ख) वनम्
(ग) वृक्षम्
(घ) शाखाम्
उत्तरः
(क) अग्रम्
(ii) अभियुक्तः अतीव कृशकायः। ।
(क) दुर्बलः
(ख) सबलः
(ग) भीमकायः
(घ) स्पर्शाय
उत्तरः
(क) दुर्बलः
(iii) सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(क) नयन
(ख) नयनजलम्
(ग) चाक्षुष
(घ) जलविन्दबः
उत्तरः
(ख) नयनजलम्
(iv) कश्चिद् धूर्तः शृगालः हसनाह।
(क) विडालः
(ख) व्याप्रः
(ग) जम्बुकः
(घ) शावकः
उत्तरः
(ग) जम्बुकः