Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 8 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Set 8 with Solutions
समय : 3 होरा:
पूर्णाड़क: : 80
सामान्यनिर्देशा:-
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
- प्रश्नसंख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
(‘क’ खण्ड:)
अपठितांश अवबोधनम्
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
अस्माकम् देशः प्राचीनकालादेव प्राकृतिक-पर्यावरणस्य पोषक:। वैदिककाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत् तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरणविषयकं चिन्तनं दृश्यते। अद्य पर्यावरण-प्रदूषर्ण संसारस्य भीषणतमा समस्या वर्तते, परं जनाः अस्याः गाम्भीर्यं न अनुभवन्ति। पर्यावरणं रक्षणीयं वृक्षाः रोपणीया: रक्षणीया: च इति शृण्वन्तः उद्धोषयन्तः अपि वयं प्रतिदिन तेषां कर्तनं पश्यामः। ‘प्लास्टिक’ इति रसायनेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्तः अपि जनाः एतेषां प्रयोगं बाहुल्येन कुर्वन्ति। पर्यावरणप्रदूषकं धूमं क्षिपतां वाहनानाम् औद्योगिक-यन्त्रागाराणां सड्ख्या निरन्तरं वर्धमाना अस्ति। यद्यपि विकासाय नवीना: आविष्काराः, अपेक्षिताः परं सञ्चाराय विस्तृताः सुरक्षिताः मार्गाः जनानां कृते अपि आवश्यका: एव। यदि पर्यावरणं प्राविजीवनाय अनुकूलं न भविष्यति तर्हि पृथिव्यां जीवनमेव असम्भवं भविष्यति तदा भौतिकविकासेन किम् ! अतः सर्वकारः जनसहयोगेन सर्वथा पर्यावरणरक्षणाय यत्नशीलः भवेदिति।
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) 1 × 2 = 2
(i) के रोपणीया: रक्षणीया: च ?
उत्तर :
वृक्षा:
(ii) कदा पर्यावरणस्य प्रदूषणस्य समस्या नासीत् ?
उत्तर :
वैदिककाले
(iii) अस्माकं देशः कस्य पोषक: ?
उत्तर :
प्राकृतिक-पर्यावरणस्य
(आ) पूर्णवाक्येन लिखत-(केवलं प्रश्नद्वयम्) 2 × 2 = 4
(i) किं जानन्तः जनाः प्लास्टिक-निर्मितवस्तूनां प्रयोगं बाहुल्येन कुर्वन्ति ?
उत्तर :
‘प्लास्टिक’ इति रसायनेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्तः अपि जना: एतेषां प्रयोगं बाहुल्येन कुर्वन्ति।
(ii) यदि पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि किं भविष्यति ?
उत्तर :
यदि पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि प्रथिव्यां जीवनयेव असम्भवं भविष्यति।
(iii) केषां सड्ख्या निरन्तरं वर्धमाना अस्ति ?
उत्तर :
पर्यावरण प्रदूषकं घूयं क्षिपतां वाहनानाम् औद्योगिकयन्त्रागारुणां संख्या निरन्तरं वर्धमाना अस्ति।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
उत्तर :
समुचितं शीर्षकम् पर्यावरणम्/पर्यावरणम् संरक्षणम्
(ई) यथानिर्देश़म् उत्तरत-(केवलं प्रश्नत्रयम्) 1 × 3 = 3
(i) ‘जनाः अस्याः गाम्भीर्यं न अनुभवन्ति’ अत्र किं क्रियापदम्?
(क) जना:
(ख) अत्र
(ग) अस्या:
(घ) अनुभवन्ति
उत्तर :
(घ) अनुभवन्ति
(ii) ‘नवीना: इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) जना:
(ख) आविष्कारा :
(ग) अपेक्षिता:
(घ) मार्गा:
उत्तर :
(ख) आविष्कारा:
(iii) ‘शोषक:’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?
(क) विषय:
(ख) चिन्तनीय :
(ग) सरल:
(घ) पोषक:
उत्तर :
(घ) पोषक:
(iv) ‘वयं प्रतिदिन तेषां कर्तन पश्यामः।’ अस्मिन् वाक्ये ‘पश्याम:’ क्रियायाः कर्तृपदं किं प्रयुक्तम् ?
(क) वयम्
(ख) तेषाम्
(ग) प्रतिदिनम्
(घ) कर्तनम्
उत्तर :
(क) वयम्
(‘ख’ खण्ड:)
रचनात्मककार्यम्
खंड ‘ख’ रचनात्मक कार्य में पत्र, चित्र लेखन, अनुच्छेद लेखन और हिन्दी वाक्यों का संस्कृत में अनुवाद आदि से संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।
2. रूग्णताकारणात् स्वप्रधानाचार्याय अवकाशार्थम् अधोलिखितं प्रार्थनापत्रं मञ्जूषा प्रदत्तपदैः पूरयित्वा लिखत । (2 × 10 = 5 अङ्का:)
(अस्वस्थ होने के कारण अपने प्रधानाचार्य को अवकाश के लिए लिखें गए प्रार्थना पत्र को मञ्जूषा में दिए गए शब्दों से पूरा कीजिए।)
परीक्षा भवन
दिनाङ्कः ………
सेवायाम्
(i) ……… प्रधानाचार्य महोदयाः
राजकीय उच्च माध्यमिक विद्यालय:, रामपुरम्।
विषयः – दिनत्रयस्य (ii) ……… प्रार्थना-पत्रम् !
महोदय:,
(iii) ……….. “निवेदनमस्ति यदहं विगत (iv) ………. ज्वरपीडितोऽस्मि । अतः (v) ……… कारणादहं विद्यालये । (vi) …….. न शक्नोमि । अत: (vii) …….. अस्ति यत् दि. 15-12-2017 तः 17-12-2017 पर्यन्तं (viii) ……… अवकाशं (ix) ……… “मामनुग्रहीष्यन्ति श्रीमन्तः ।
भवदाज्ञाकारी शिष्यः
(x) ……… कक्षा-दशमी
[मञ्जूषा – स्वीकृत्य, योगेशः, सविनयम्, अस्वस्थतायाः, अवकाशाय, श्रीमन्तः दिवसात्, आगन्तुं, प्रार्थना, दिनत्रयस्य।
उत्तर:
परीक्षा भवन
दिनाङ्कः ………
सेवायाम्
(i)श्रीमन्तः प्रधानाचार्य महोदयाः
राजकीय उच्च माध्यमिक विद्यालय:, रामपुरम्।
विषयः – दिनत्रयस्य (ii) अवकाशाय प्रार्थना-पत्रम् !
महोदय:,
(iii) सविनयम् “निवेदनमस्ति यदहं विगत (iv) दिवसात् ज्वरपीडितोऽस्मि । अतः (v) अस्वस्थतायाः कारणादहं विद्यालये । (vi) आगन्तु न शक्नोमि । अत: (vii) प्रार्थना अस्ति यत् दि. 15-12-2017 तः 17-12-2017 पर्यन्तं (viii) दिनत्रयस्य अवकाशं (ix) स्वीकृत “मामनुग्रहीष्यन्ति श्रीमन्तः ।
भवदाज्ञाकारी शिष्यः
(x) योगेश: कक्षा-दशमी
3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्र दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । (1 × 5 = 5)
[मञ्जूषा: ग्रामीणजनाः कष्टेन, गावः, स्वच्छम्, नयति, जीवन्ति, वातावरणम्, परिश्रमेण, पादाभ्याम्, शकटम्, चलन्ति, उटजाः, सन्ति, घटम्, शिरसि]
उत्तरः
चित्रवर्णनम्-
(i) ददं चित्र ग्राम्यजीवनस्य अस्ति।
(ii) अस्मिन् चित्रे अनेकं उटजाः सन्ति।
(iii) ग्रामीणजनाः परिश्रमेण कार्येषु सफलतां प्राप्नुवन्ति ।
(iv) एषा महिला शिरसि घटं नयति।
(v) ग्रामस्य वातावरणं स्वच्छं भवति।
अथवा
मञ्खूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत- (1 × 5 = 5)
“दीपावलिः”
मञ्जूषा
दीपानां पड्कितः, जनाः, रात्रौ, पूजयन्ति, प्रतीकम्, मिष्टानम्, वितरन्ति, स्फोयन्ति, दीपमालिकोत्सवः, उल्लासमयम्, अमावस्यायाम्, उत्साहेन, बालकाः अपि
उत्तरः
अनुच्छेद लेखनम्-
(i) दीपाबलिः उत्सवः कार्तिकमासास्य अमावस्यायां भवति ।
(ii) सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति।
(iii) रात्रौ जनाः लक्ष्म पूजयन्ति मिष्टान्ननि च वितरन्ति ।
(iv) बालकाः अपि स्फोटकानि स्फोटयन्ति प्रसन्नाः भवन्ति च।
(v) दीपावलिः पावनतायाः उल्लासस्य च प्रतीकमस्ति।
4. अधोलिखितानि वाक्यानि संस्कृतभाषाया अनूद्य लिखत । (केवलं वाक्यपञ्चकम्) (1 × 5 = 5 अङ्काः)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए।) (केवल पाँच वाक्य)
(i) वह खेलने के लिए गया |
He went for play.
उत्तर:
सः क्रीडाय अगच्छत् ।
(ii) राम ने रावण को मारा |
Rama killed Ravana.
उत्तर:
रामः रावणं हतवान् ।
(iii) भूमि मेरी माता है और मैं उसका पुत्र हूँ।
Bhumi is my mother and I am her son.
उत्तर:
भूमि मम् माता अस्ति अहंच तस्या पुत्रं अस्मि ।
(iv) वह विद्यालय की ओर जाती है।
She goes in the direction of school.
उत्तर:
सा विद्यालयं प्रति गच्छति ।
(v) पंचवटी में पाँच वृक्ष हैं।
There are five trees in Panchavati.
उत्तर:
पञ्चवट्याम् पञ्च वृक्षाणि सन्ति।
(vi) अंकित प्रतिदिन देरी से आता है |
Ankit comes late everyday.
उत्तर:
अंकितः प्रतिदिनं विलम्बेन आगच्छति ।
(vii) वह जोधपुर जाएगा।
He will go Jodhpur.
उत्तर:
सः जोधपुरं गमिष्यति ।
(‘ग’ खण्ड:)
अनुप्रयुक्तव्याकरणम्
5. अधोलिखितवाक्येषु रेखाडिक्कतपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्ट्यम) 1 × 4 = 4
(i) क्रुद्धः सिंहः इतस्ततः धावति।
(ii) प्रकृतिः +एव शरणम्।
(iii) उदीरितः + अर्थः पशुनापि गृह्यते।
(iv) अचिरादेव चण्डवातेन सह प्रवर्ष: समजायत।
(v) माम् नय अस्मात् + नगरात् बहुदूरम्।
उत्तर :
(i) इत: + ततः।
(ii) प्रकृतिरेव
(iii) उदीरितोऽर्थ:
(iv) अचिरात् + एव
(v) अस्मान्नगरात्।
6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्येभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) देवानाम् अधिपतिः नृपस्य दानवीरतां परीक्षितुम् आगतः।
(क) देवअधिपतिः
(ख) देवाधिपतिः
(ग) देवस्याधिपतिः
(घ) देवधिपतेः
उत्तरः
(ख) देवाधिपतिः
(ii) ततः व्यासनारदौ प्रविशतः।
(क) व्यासः च नारदः च॒
(ख) नारदः च व्यासः च
(ग) व्यासः नारदः उभे
(घ) व्यासेनारदे च
उत्तरः
(क) व्यासः च नारदः च॒
(iii) मुनिः प्रत्यहं स्नातुं नदीम् अगच्छत्।
(क) अहनि अहनि प्रति
(ख) अहं अहं प्रति
(ग) प्रति अहं
(घ) प्रति प्रति अहं
उत्तरः
(क) अहनि अहनि प्रति
(iv) त्रैलोक्यं दहन् इव प्रचण्डाः ज्वालाः यस्य सः अग्निः परितः प्रसरति ।
(क) प्रचण्डानलः
(ख) प्रचण्डज्वालः
(ग) प्रचण्डाग्निः
(घ) प्रचण्डानलान्
उत्तरः
(ख) प्रचण्डज्वालः
(v) सहस्रांशुः न भासते।
(क) सहस्त्राणि अंशवः
(ख) सहस्रम् अंशव यस्य सः
(ग) सहस्त्राम् अंशवः यस्मिन् सः
(घ) सहस्त्रं अंशुः यस्मिन् सः
उत्तरः
(ख) सहस्रम् अंशव यस्य सः
7. अधोलिखितवाक्येषु रेखाड्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेथ्य: चित्वा लिखत (केवलं प्रश्नचतुष्ट्यम्) 1 × 4 = 4
(i) भगवान् वाल्मीकिः वधूः इति।
(क) भग + वन्
(ख) भग + मतुप्
(ग) भग + वतुप्
(घ) भग + क्तवतु
उत्तर :
(ख) भग + मतुम्
(ii) सर्वेषामेव मत्कृते महत् + त्व विद्यते।
(क) महत्ता
(ख) महत्त्वम्
(ग) महत्त्व:
(घ) महात्वम्
उत्तर :
(ख) महत्त्वम्
(iii) किं नामधेया युवयोर्जननी।
(क) नामधेय + तल्
(ख) नामधेय + त्व
(ग) नामधेय + कत्वा
(घ) नामधेय + टाप्
उत्तर :
(घ) नायधेय + टाप्
(iv) देशस्य सेवा सर्वेषां नीति + ठक् कर्तव्यम् भवेत्।
(क) नैतिकम्
(ख) नैतिकी
(ग) नैतिक:
(घ) नैतिक
उत्तर :
(क) नैतिकम्
(v) नृत्यातिरिक्त का तव विशेषता ?
(क) विशेष + टाप्
(ख) विशेष + क्त
(ग) विशेष + तल्
(घ) विशेष + क्तवतु
उत्तर :
(ग) विशेष + तल्।
8. वाच्यानुसारम् उचित पदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत । (केवलं प्रश्नत्रयम् ) (1 × 3 = 3 अङ्का:)
(दिए गए पदों में वाच्य परिवर्तन करके उचित पद में रिक्त स्थानों की पूर्ति करके निम्नलिखित संवाद को पुनः लिखिए।) (केवल तीन प्रश्न)
(i) लता-रमे ! त्वं कुत्र ……….. (गम्)
(क) गच्छामि
(ख) गम्यते
(ग) गच्छति
(घ) गच्छसि
उत्तर:
(घ) गच्छसि
(ii) रमा-तु ………. (अस्मद् ) ? कुत्र अपि न गम्यते ?
(क) अहम्
(ख) सा
(ग) मया
(घ) त्वया
उत्तर:
(ग) मया
(iii) लता – किं ……… (युष्मद्) प्रदर्शनी न दृश्यते ।
(क) त्वय्
(ख) त्वाम्
(ग) यूयम्
(घ) त्वया
उत्तर:
(घ) त्वया
(iv) रमा – न हि मया तु पुस्तकमं ………. (पठ्) श्वः परीक्षा अस्ति ।
(क) पाठ्येते
(ख) पठ्यते
(ग) पाठ्यसे
(घ) पाठ्यत्ते
उत्तर:
(ख) पठ्यते
9. कालबोधक शब्दैः अधोलिखितदिनचर्यां पूरयत् (केवलं प्रशन चतुष्टयम्) (1 × 4 = 4)
(i) मम भ्राता प्रातः 5:00 वादने ______________ भ्रमणार्थं गच्छति ।
उत्तरः
पञ्चवादने
(ii) अहं प्रातः 8:30 वादने _______________ कार्यालयं गच्छमि।
उत्तरः
सार्धअष्ट
(iii) तव माता मध्याह्ने 2:15 वादने ______________ विद्यालयात् आगच्छति ।
उत्तरः
सपादद्विवादने
(iv) मम जनकः सायं 7:45 वादने ______________ गृहं प्राप्नोति ।
उत्तरः
पादोन अष्टवादने
(v) मध्याने 12:45 वादने ______________ क्रीडा भवति।
उत्तरः
पादोनएकवादने
10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः
अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत । (केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्का:)
(मञ्जूषा में दिए गए उचित अव्यय पदों से वाक्यों में रिक्त स्थानों की पूर्ति कीजिए।) (केवल तीन प्रश्न)
[मञ्जूषा – श्वः, इतस्ततः, अत्र, वृथा।
(i) सिंह: वने ……….. गर्जति ।
उत्तर:
उच्चैः
(ii) …….. तिष्ठ ।
उत्तर:
अधुना
(iii) तर्हि अहं ………. दूरदर्शने एवं नाटकं पश्यामि।
उत्तर:
अपि
(iv) ……… मंगलवासरः भविष्यति ।
उत्तर:
श्वः
11. अधोलिखितवाक्येषु रेखाछ्कित-अशुद्धपदाय अचितपदं चित्वा वाक्यानि पुन: लिखत-(केवलं प्रश्नत्रयम्) 3 × 1 = 3
(i) पवन वेगेन वहति।
(क) पवन
(ख) पावनम्
(ग) पवन:
(घ) पवनेन
उत्तर :
(ग) पवन:
(ii) अहं आम्रं खादति।
(क) खादामि
(ख) खादतः
(ग) खादसि
(घ) खादाम:
उत्तर :
(क) खादामि
(iii) मोहन: गृहं तत्रास्ति।
(क) मोहनम्
(ख) मोहनात्
(ग) मोहने
(घ) मोहनस्य
उत्तर :
(घ) मोहनस्य
(iv) भवान् श्वः कुत्र गच्छति ?
(क) गमिष्यति
(ख) अगच्छत्
(ग) गच्छतु
(घ) आगमिष्यति
उत्तर :
(क) गमिष्यति।
(‘घ’ खण्ड:)
पठिता-अवबोधनम्
12. अधोलिखितं गद्यांशं पित्वा प्रश्नानाम् उत्तराणि लिखत- (5)
अदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छदितं देहं स्कन्धेन वहनतौ न्यायाधिकरणं प्रति प्रस्थितौ । आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आर्षी तमुवाच-र दुष्ट ! तस्मन् दिने त्वयाऽहं चोरितायाः मंजूषायाः ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्यैः अहसत्। यथाकथज्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ ।
प्रश्नाः
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्यम्) (½ × 2 = 1)
(क) कः अतीव कृशकायः?
उत्तरः
अभियुक्तः
(ख) किं प्राप्य उभौ प्राचलताम् ?
उत्तरः
आदेशम्
(ग) आरक्षी कीदृशः आसीत्?
उत्तरः
सुपृष्टदेहम्
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्यम्) (1 × 2 = 2)
(क) उभौ शवमानीय कत्र स्थापितवन्तौ ?
उत्तरः
उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तो ।
(ख) शवस्य वहनं कौदृशम् आसीत्?
उत्तरः
भारवतः शवस्य स्कन्धेनवहनं तत्कृते दुष्करं आसीत्।
(ग) जनस्य क्रन्दनम् निशम्य आर्षी किमुक्तवान् ?
उत्तरः
जनस्य क्रंदनं निशम्य मुदित आरक्षौ तमुवाच -“रे दुष्ट । तस्मिन् दिनै त्वयाहं चोरिताया” मस्जृषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङक्षव। अस्मिन् चौर्याधियोगेत्वं वर्षत्रयस्य कारादण्डं लप्स्यसे ।
(इ) निर्देशानुसारं उत्तरत / भाषिक कार्यम्-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) ‘आदेशं प्राप्यउभौ प्राचलताम्’ इति वाक्ये किम् कर्तृपदं प्रयुक्तम् ?
उत्तरः
उधो
(ख) आरक्षी सुपुष्टदेहं, अभियुक्तश्च अतीव कृशकायः आसीत्” इति वाक्ये किं क्रियापदं प्रयुक्तं ?
उत्तरः
आसीत्
(ग) ‘स्थापनां कृतवन्तौ ‘ इत्यर्थे कि पर्यायपदं प्रयुक्तं ?
उत्तरः
स्थापितवन्तौ
13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। 5
वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्। कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्।। करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि…..।।
(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) 1 / 2 × 2 = 1
(क) जलं कीदृशं न अस्ति ?
(ख) समलं किम् अभवत् ?
(ग) भृशं दूषित किम् अस्ति ?
उत्तर :
(क) निर्मलं
(ख) धरातलम्
(ग) वायुमण्डलं
(आ) पूर्णवाक्येन उत्तरत- (केवलम् प्रश्नद्वयम्) 1 × 2 = 2
(क) मनुष्यै: किं करणीयम् ?
(ख) भक्ष्यं कीदृशं जातम् ?
(ग) शुद्धीकरणं कुत्र करणीयम् ?
उत्तर :
(क) मनुष्यै: बहिन्तर्जगति बहुशुद्धीकरणं करणीयम्।
(ख) कुत्सितवस्तु मिश्रितं भक्ष्यं जातम्।
(ग) शुद्धीरण् बहिरन्तर्जगति बहुकरणीयम्।
(इ) भाषिककार्यम् -(केवलं प्रश्नद्वयम्) 1 × 2 = 2
(क) ‘बहु’ इति पदस्य पर्यायपद किमस्ति ?
(ख) ‘अन्तर्’ इति पद्स्य विपर्ययपदं किम् ?
(ग) ‘जलम्’ इति पदस्य विशेषणपदं किम् ?
उत्तर :
(क) भृशं
(ख) बहि:
(ग) निर्मलं
14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत | (5 अङ्काः)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए)
विदूषकः- एतयोर्यदि पितुर्निरनुक्रोश इति नामधेयम्
एतयोर्जननी तेनावमानिता निर्वासिता एतेन
वचनेन दारकौ निर्भर्त्सयति ।
रामः- (स्वगतम्) धिङ् मामेवंभूतम्। सा तपस्विनी
मत्कृतेनापराधेन स्वापत्यमेवं
मन्युगर्भैरक्षरैर्निर्भर्त्सयति। (सवाष्पमवलोकयति)
विदूषकः- अतिदीर्घः प्रवासोऽयं दारुणश्य।
(विदूषकमवलोक्य जनान्तिकम्)
कुतूहलेनाविष्टो मातरमनयोर्नामतो
वेदितुमिच्छामि । न युक्तं च स्त्रीगतमनुयोक्तुम्,
विशेषतस्तपोवने। तत् कोऽत्राभ्युपायः ?
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1 अङ्कः)
(एक शब्द में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) कः सवाष्पम् अवलोकयति ?
उत्तर:
रामः
अयं प्रवासः अतिदीर्घः दारुणाश्य ।
(ii) ‘धिङ् मामेवं भूतम्’ इति कः कथयति ?
उत्तर:
रामः
(iii) दारूणश्च प्रवासोऽयं कीदृश: ?
उत्तर:
अतिदीर्घः
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्कः)
(पूर्णवाक्य में उत्तर दीजिए ।) (केवल दो प्रश्न )
(i) अयं प्रवासः कीदृश: ?
उत्तर:
अयं प्रवासः अतिदीर्घः दारुणाश्य ।
(ii) विशेषतः तपोवने किं न युक्तम् ?
उत्तर:
विशेषतः तपोवने स्त्रीगतमानु न युक्तम्।
(iii) राम स्वगतम् आत्मानं कथं निर्भर्त्सयति ?
उत्तर:
रामः तपस्विनीम् दृष्ट्वा स्वकृतेन- अपराधायं स्वयं निर्भर्त्सयति ।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न)
(i) ‘दृष्ट्वा’ इति पदस्य पर्यायपदं नाट्यांशे किं प्रयुक्तम् ?
उत्तर:
विलोक्यम्
(ii) ‘तपस्वी’ इति पदस्य विलोमपदं नाट्यांशे किं प्रयुक्तम् ?
उत्तर:
तपस्विनी
(iii) ‘एतेन वचनेन’ इति पदस्य क्रियापदं नाट्यांशे किं प्रयुक्तम् ?
उत्तर:
निर्भर्त्सयति
15. स्थूलपदं आधृत्य प्रश्न निमाणं कुरुत-(केवलं प्रशनचतुष्टयम्) (1 × 4 = 4)
(i) जनेभ्यः खगकलरवं कलरव सुख सन्देशं प्रदानं करोति।
उत्तरः
केभ्यः कलरव सुख सन्देशं प्रदानं करोति ?
(ii) त्वं मानुषात् विभेषि।
उत्तरः
त्वं कस्मात् विभेषि ?
(iii) अहम् तस्य॒ नामधेयं जानामि।
उत्तरः
अहं कस्य॒ नामधेयं जानामि ?
(iv) बुद्धयः परेङ्कितज्ञानफलाः भवन्ति ।
उत्तरः
के पेद्धितज्ञानफलाः भवन्ति?
(v) बकः छलेन् मीनान् क्रूरतया भक्षयति ।
उत्तरः
बकः केन मीनाम् क्रूरतया भक्षयति ?
16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत । (1 × 4 = 4 अङ्काः)
(मञ्जूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा करके पुन: लिखिए | )
गुणं वेत्ति न वेत्ति निर्गुणो, बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं व वायसः, करी च सिंहस्य बलं न मूषकः ।
अन्वयः गुणी (i) ……… वेत्ति, निर्गुण: (गुणं) न वेत्ति, बली बलं वेत्ति, (ii) ……….. बलं न वेत्ति, वसन्तस्य गुणं (iii) …… वेत्ति, वायसः न ( वेत्ति), सिंहस्यबलं करी (वेत्ति), (iv) ………. न।
[मञ्जूषा – मूषकः, पिकः, निर्बलः, गुणं ।
उत्तर:
(i) गुणं
(ii) निर्बल:
(iii) पिक:
(iv) मूषकः
अथवा
मञ्जूषायाः सहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत | (1 × 4 = 4 अङ्काः)
(मञ्जूषा की सहायता से श्लोक के भावार्थ से रिक्त स्थानों को पूरा करके पुन: लिखिए । )
कज्जलमलिनं धूमं मुञ्चति शतशकरीयानम् ।
वाष्पयानमाला संधावति वितरन्ती ध्वानम् ||
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम् / शुचि ||
भावार्थ: महानगरेषु शतश:
[मञ्जूषा यानानां धावत, वाष्पयानानां शकटीयानानि ।
(i) ……….. कज्जलसदृशं मलिनं वाष्पं व्यजन्ति।
उत्तर:
शकटीयानानि
(ii) ………… पंक्ति: कोलाहलं कुर्वन्ति तीव्रगत्या |
उत्तर:
वाष्पयानानां
(iii) ………. वस्तुतः अत्र असंख्या ।
उत्तर:
धावति
(iv) …….. पंक्तयः सन्ति, अनेन सञ्चलनं कठिनं जातम् ।
उत्तर:
यानानां
17. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत। 1 / 2 × 8 = 4
(i) व्याघ्रः तां व्याघ्रमारी मत्वा अधावत।
(ii) तस्य भार्या बुद्धिमती आसीत्।
(iii) मारें सा एक व्याघ्रं ददर्श।
(iv) बुद्धिमती व्याघ्रजाद् भयात् मुक्ताऽभवत्।
(v) तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
(vi) अस्ति देउलाख्यो नाम ग्रामः।
(vii) सा पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(viii) सा वाक्चातुर्येण बुद्धे: च प्रयोगेन व्याघ्रं भयभीतं कृतवती।
उत्तर :
(i) व्याघ्रः तां व्याघ्रमारी मत्वा अधावत्।
(ii) मस्य भार्या बुद्धिमती आसीत्।
(iii) मार्गे सा एकं व्याघ्रं ददर्श।
(iv) बुद्धिमती व्याघ्रजाद भयात् मुक्ता 5 भवत्।
(v) तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
(vi) अस्ति देउलाख्यो नाम ग्रामः।
(vii) सा पुयद्वयोपेता पितुर्गृहं प्रति चलिता।
(viii) सा वाक्चातुर्येण बुद्धे: च प्रयोगे न व्याघ्रं मयमीतं कृतवती।
18. अधोलिखितानां कथनानां पर्यायपदं लिखत -(केवलं प्रश्नद्वयम्) (1 × 3 = 3)
(i) चाकचिक्यजालं जीवितरसहरणम् न कुर्यात्।
(क) कृत्रिम प्रभावपूर्णं जगत
(ख) कृत्रिम संसरे
(ग) कृत्रिम जगति
(घ) कृत्रिम जालम्
उत्तरः
(क) कृत्रिम प्रभावपूर्णं जगत
(ii) मा निजगले बद्ध्वार सत्वरम् चल।
(क) शीघ्रम्
(ख) शनैः
(ग) आशम्
(घ) क्षिप्राम्
उत्तरः
(क) शीघ्रम्
(iii) अनृतं वदसि चेत् काकः दशेत्।
(क) असत्यम्
(ख) सत्यम्
(ग) ऋतम्
(घ) मिधम्
उत्तरः
(क) असत्यम्
(iv) कथं जनस्तं परितोषयिष्यति ।
(क) परितुष्टम्
(ख) परितोषं दास्यति
(ग) सन्तोषम्
(घ) सुखी
उत्तरः
(ख) परितोषं दास्यति