• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer

CBSE Tuts

CBSE Maths notes, CBSE physics notes, CBSE chemistry notes

  • NCERT Solutions
    • NCERT Solutions for Class 12 English Flamingo and Vistas
    • NCERT Solutions for Class 11 English
    • NCERT Solutions for Class 11 Hindi
    • NCERT Solutions for Class 12 Hindi
    • NCERT Books Free Download
  • TS Grewal
    • TS Grewal Class 12 Accountancy Solutions
    • TS Grewal Class 11 Accountancy Solutions
  • CBSE Sample Papers
  • NCERT Exemplar Problems
  • English Grammar
    • Wordfeud Cheat
  • MCQ Questions

CBSE Sample Papers for Class 10 Sanskrit Set 9 with Solutions

Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 9 are designed as per the revised syllabus.

CBSE Sample Papers for Class 10 Sanskrit Set 9 with Solutions

अवधि: 3 होरा:
पूणाह्का: : 80

सामान्य निर्देश:

  • अस्मिन् प्रश्न पत्रे चत्वार: खण्डाः सन्ति।
  • प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
  • प्रश्न-संख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया।
  • सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
  • प्रश्नानां निर्देशा: ध्यानेन अवश्यं पठनीया:।

प्रश्न-पत्र स्वरूपम् :

  • खण्ड: (क) – अपठित-अवबोधनम्- 10 अंछ्का:
  • खण्ड: (ख) – रचनात्मककार्यम्-15 अंद्क्र:
  • खण्ड: (ग) – अनुप्रयुक्त-व्याकरणम्- 25 अंक्छः
  • खण्ड: (घ) – पठित-अवबोधनम्- 30 अंड्रा:

खण्ड: – क
(अपठित-अवबोधनम्)

1. अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
(निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)

शिक्षा मानव-विकासस्य परमं साधनम्। शिक्षा ज्ञानोद्रयेन नैतिकं चारित्रिकं च विकासं संपादयति। शिक्षा सांस्कृतिकी दृष्टिम् उद्बोधयति। वर्तमान-शिक्षा-पद्धतौ बालकस्य सर्वाड्नीण-विकासस्य परिकल्पना अस्ति। अधुना बाला: आधुनिक विषयन् अपि अध्येतुं संप्रेरिताः दृश्यन्ते। यथा हि विज्ञानम्, गणितम्, भूगोलम्, इतिहासम्, अर्थशास्त्रम, राजनीतिशास्त्रम्, संगीतम्, संगणकयन्त्रम् (computer) आदयः। वर्तमान-शिक्षा-पद्धतौ शिक्षिता: युवकाः युवत्यश्च कठिन श्रमं कृत्वा स्व-स्व क्षेत्रे महत्त्वंपूर्णम् साफल्यं प्राप्तवन्तः। अतएव शिक्षा श्रमस्य महत्त्वमपि शिक्षयति। शिक्षिताः युवकाः मानवीयगुणान् प्रति आकर्षिताः भवन्ति। अस्माकं देशे शिक्षा प्राप्त्यै कोऽपि बाल: कापि बाला वा अर्थाभावं न अनुभवेत् इति शासनं प्रयतेत। यतः शिक्षा न केवलं मानकल्याणाय अपेक्षिता अपितु सा राष्ट्रगौरवाय अपि महत्त्वपूर्ण।

(अ) एकपदेन उत्तरत-(केवलं प्रश्नचतुष्टयम्) 1 / 2 × 4 = 2
एक शब्द में उत्तर दीजिए (केवल चार प्रश्न)

(i) शिक्षा कस्य महत्त्वं शिक्षयति ?
उत्तर :
श्रमस्य

(ii) मानव विकासस्य परम साधन किम् ?
उत्तर :
शिक्षा

(iii) शिक्षा कीदृशी दृष्टिम् उद्बोधति ?
उत्तर :
सांस्कृतिकी

(iv) शिक्षिताः युवकाः कान् गुणान् प्रति आकर्षिता: भवन्ति ?
उत्तर :
मानवीय गुणान्

(v) बालकस्य सर्वाड्नीणविकासस्य कुत्र परिकल्पना अस्ति ?
उत्तर :
वर्तमान-शिक्षा-पद्धतौ

(ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 1 × 2 = 2
पूर्ण वाक्य में उत्तर दीजिए। (केवल दो प्रश्न)

(i) शिक्षा कीदृशं विकासं संपादयति ?
उत्तर :
शिक्षा ज्ञानोदयेन नैतिकं चारित्रिकं च विकासं सम्पादयति।

(ii) शासनं किं प्रयतेत ?
उत्तर :
अस्माकं देशे शिक्षा प्राप्त्यै कोऽपि बालः कापि बाला वा अर्थाभावं न अनुभवेत् इति शासनं प्रयतेत।

(iii) वर्तमान-शिक्षा-पद्धतौ बालकः कान् विषयान् अपि शिक्षेत ?
उत्तर :
वर्तमान-शिक्षा-पद्धतौ आधुनिक विषयान् अपि अध्येतुं संप्रेरिताः दृश्यन्ते। यथा हि विज्ञानम्, गणितम्, भूगोलम्, इतिहासम्, अर्थशास्त्रम, राजनीतिशास्त्रम्, संगीतम्, संगणकयन्त्रम् आदयः।

(स) यथानिर्देशम् उत्तरत। (केवलं प्रश्नचतुष्टयम्) 1 × 4 = 4
निर्देशानुसार उत्तर दीजिए (केवल चार प्रश्न)

(i) ‘अस्ति’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) शिक्षा
(ख) परिकल्पना
(ग) बालक:
उत्तर :
(ख) परिकल्पना

(ii) ‘शिक्षिता:’ इति विशेषणपदस्य विशेष्यपदं किम् प्रयुक्तम् ?
(क) बालका:
(ख) युवका:
(ग) प्रेरका:
उत्तर :
(ख) युवका:

(iii) ‘सा राष्ट्रगौरवाय अपि महत्त्वपूर्णा’ इति वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
(क) बालायै
(ख) शिक्षायै
(ग) युवत्यै
उत्तर :
(ख) शिक्षायै

(iv) ‘उघम:’ इत्यर्थे किं पर्यायपदम् अत्र प्रयुक्तम् ?
(क) विकासम्
(ख) श्रम:
(ग) चारित्रिकम्
उत्तर :
(ख) श्रम:

(v) ‘सरलतम’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(क) दृष्टिम
(ख) विकासम्
(ग) कठिनम्
उत्तर :
(ग) कठिनम्

(द) अस्य अनुच्छेदस्य कृते उपयुक्त शीर्षक संस्कृतेन लिखत। 2
इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।
उत्तर :
समुचितं शीर्षकम्-
वर्तमान शिक्षा पद्धति/शिक्षाया: महत्त्वम्

खण्ड: – खव
(रचनात्मक-कार्यम्)

खंड ‘ख’ रचनात्मक कार्य में पत्र, चित्र लेखन, अनुच्छेद लेखन और हिन्दी वाक्यों का संस्कृत में अनुवाद आदि से संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।

2. स्वं चन्द्रप्रकाशः मत्वा रा. उ. मा. विद्यालयः, जयपुरस्य प्रधानाध्यापकाय दिनद्वयस्य अवकाशाय लिखिते प्रार्थना पत्रे मञ्जूषात् उचित पदैः चित्वा पूरयत । (1/2 × 10 = 5 अङ्काः)

(स्वयं को चन्द्रप्रकाश मानकर रा.उ. मा. विद्यालय, जयपुर के प्रधानाचार्य को दो दिन के अवकाश के लिए लिखे गए प्रार्थना-पत्र को मञ्जूषा से उचित शब्द चुनकर पूरा कीजिए ।)

परीक्षा भवन:
दिनाङ्क …….

(i) ……….,
श्रीमन्तः प्रधानाध्यापक महोदयः
रा. उ. मा. विद्यालय
(ii) …….(राजस्थानम्)
विषयः प्रधानाध्यापकाय दिनद्वयस्य अवकाशाय
महोदया : !
(iii) ……… निवेदनमस्ति यत् (iv) …….. गृहे (v) ………. कार्यं वर्तते । अस्मात् अहं विद्यालये (vi) ……….. न शक्नोमि । (vii) …..दिनांक 3/8/20xx तः 4/8/20xx (viii) …………. दिनद्वयस्य (ix) ……… दत्त्वा मामनुग्रहिष्यन्ति श्रीमन्तः ।

भवतामाज्ञाकारी शिष्यः
(x)………….
कक्षा दशमी

[मञ्जूषा जयपुरम्, आगन्तुम्, अत्यावश्यकं, अवकाशं, मम, पर्यन्तं, चन्द्रप्रकाशः, सेवायाम्, सविनयं, अतः।
उत्तर:

परीक्षा भवन:
दिनाङ्क …….

(i) सेवायाम्,
श्रीमन्तः प्रधानाध्यापक महोदयः
रा. उ. मा. विद्यालय
(ii) जयपुरम् (राजस्थानम्)
विषयः प्रधानाध्यापकाय दिनद्वयस्य अवकाशाय
महोदया : !
(iii) सविनयं निवेदनमस्ति यत् (iv) मम गृहे (v) अत्यावश्यकं कार्यं वर्तते । अस्मात् अहं विद्यालये (vi) आगन्तुम् न शक्नोमि । (vii) अतः दिनांक 3/8/20xx तः 4/8/20xx (viii) पर्यन्तं दिनद्वयस्य (ix) अवकाशं दत्त्वा मामनुग्रहिष्यन्ति श्रीमन्तः ।

भवतामाज्ञाकारी शिष्यः
(x) चन्द्रप्रकाशः
कक्षा दशमी

3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । (1 × 5 = 5)
CBSE Sample Papers for Class 10 Sanskrit Set 9 with Solutions
[मञ्जूषा – वाहनानाम्‌, धुमः, दूषितम्‌, उद्योगस्य, आवागमनम्‌, निःसृतः वातावरणम्‌, वस्त्प्क्षालनम्‌, समीपम्‌, करोति, स्नानम्‌, भवति, उद्योगात्‌]
उत्तरः
(i) अस्मिन्‌ चित्रे उद्योगात्‌ निःसृतः धूमः वातावरणं दूषितं करोति।
(ii) एका महिला नद्याः तटे वस्त्रं परक्षालयति।
(iii) नद्यां बालकाः स्नानं कुर्वन्ति।
(iv) अत्र वाहनानाम्‌ आवागमनं निरन्तरं भवति।
(v) एका बाला नद्याम्‌ अवकरं क्षिपति।

अथवा
अस्माकं पुस्तकालयः ‘ इति विषयम्‌ अधिकृत्य मञ्जुषापदानां सहायतया संस्कृतेन पञ्चवाक्यानि एकम्‌ अनुच्छेदं लिखत। (1 × 5 = 5)
[मञ्जुषा – सुन्दरं भवनम्‌, विविधविषयाणाम्‌, अनेकानि, पुस्तकानि, क्रमेण, पुस्तकालयः, जञानवर्धकानि, विषयसम्बद्धानि, मनोरज्जकानि, विविधाः, पालिकाः, आसम्दिकाः, उपविशन्ति, जनाः, शान्त्या ।]
उत्तरः
अनुच्छेद लेखनम्‌
(i) मम विद्यालये एकः विशालः पुस्तकालयः अस्ति।
(ii) पुस्तकालये अनेकानि पुस्तकानि सन्ति
(iii) अत्र जनाः आसन्दिकासु उपविशन्ति
(iv) पुस्तकालये ज्ञानवर्दधकानि, मनोरव्जकानि, विविधानि च पुस्तकानि सन्ति।
(v) पुस्तकालयस्य सुन्दरं भवनं दर्शनीयम्‌ अस्ति।

4. अधोलिखित वाक्यनाम् संस्कृतभाषायां अनूद्य लिखत । (केवलं पञ्चवाक्यम्) (1 × 5 = 5 अङ्काः)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए।) (केवल पाँच वाक्य)

(i) मोहन कल गाँव जाएगा।
Mohan will go to village tomorrow.
उत्तर:
मोहनः श्वः ग्रामं गमिष्यति ।

(ii) अर्चना भोजन पकाती है।
Archana cooks food.
उत्तर:
अर्चना भोजनं पचति।

(iii) घर के चारों ओर वृक्ष हैं।
Trees are all around the house.
उत्तर:
गृहं परितः वृक्षाः सन्ति

(iv) कन्या फल खाती है।
Girl eats fruit.
उत्तर:
कन्या फलं खादति ।

(v) राम और लक्ष्मण वन को गए।
Ram and Laxman went to forest.
उत्तर:
रामलक्ष्मणौ वनं गतवान्।

(vi) वह दूरदर्शन देखता है।
He watches television.
उत्तर:
सः दूरदर्शनं पश्यति ।

(vii) राधिका नृत्य करती है।
Radhika Dances.
उत्तर:
राधिका नृत्यति ।

खण्ड: – ग
(अनुप्रयुक्त-व्याकरणम्)

5. अधोलिखितवाक्येषु रेखाइ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पे भ्यः चित्वा लिखत-(केवलं प्रश्नचतुष्टयम) 1 × 4 = 4
निम्नलिखित वाक्यों में रेखांकित पदों का समास अथवा विग्रह दिये गये विकल्पों में से चुनकर लिखिए। (केवल चार प्रश्न)

(i) पाणी च पादौ च प्रक्षाल्य भोजनं कुरु।
(क) पाणिपादौ
(ख) पाणिपादम्
(ग) पाणीपादम्।
उत्तर :
(ख) पाणिपादम्

(ii) उपगङ्नम् अय घोष: शोभते।
(क) गट्भाया; दूरम्
(ख) गन्न्नायाम् एव
(ग) गड्नाया: समीपम्
उत्तर :
(ग) गड्गायाः समीपम्

(iii) सारथि: अवदत् अयम् पीतम् अम्बरम यस्य स: तिष्ठति।
(क) पीताम्बर:
(ख) पीताम्बरम्
(ग) पीताम्बरा।
उत्तर :
(क) पीताम्बर:

(iv) वयं निर्विघ्नं जीवामः।
(क) विश्नेन अभाव:
(ख) विध्नानाम् अभाव:
(ग) विध्नात् अभावः।
उत्तर :
(ख) विघ्नानाम् अभाव:

(v) अनृतं न ब्रूयात्।
(क) ऋतं विना
(ख) ऋतेन सह
(ग) न ऋतम्।
उत्तर :
(ग) न ऋतम्

6. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्‌) (1 × 4 = 4)
(i) मानव जीवनं चतुर्षु आश्रमेषु विभक्तम्‌।
(क) मानवं जीवनम्‌
(ख) मानवस्य जीवनम्‌
(ग) मानवाय जीवनम्‌
(घ) मानवानां जीवनम्‌
उत्तरः
(ख) मानवस्य जीवनम्‌

(ii) गृहस्थाश्रमे जनाः यथाशक्ति: धनम्‌ अन्नम्‌ च।
(क) शक्तिम्‌ अनतिक्रम्य
(ख) शक्ति अनतिक्रम्य
(ग) शक्त्या अनतिक्रम्य
(घ) शकत्येन अनीतक्रम्य
उत्तरः
(क) शक्तिम्‌ अनतिक्रम्य

(iii) पीताम्बरः कुत्र न वसति?
(क) पीतम्‌ अम्बराणि यस्य सः
(ख) पीतानि अम्बरं यस्य सः
(ग) पीतम्‌ अम्बरं यस्य सः
(घ) पीत अम्बरम्‌
उत्तरः
(ग) पीतम्‌ अम्बरं यस्य सः

(iv) माता च पिता च आगच्छतः।
(क) मातापितरौ
(ख) मातापिताम्‌
(ग) पितामाते
(घ) पितामातरौ
उत्तरः
(क) मातापितरौ

(v) जनाः देशस्यभक्तान्‌ पूजयन्ति।
(क) देशभक्तम्‌
(ख) देशभक्तान्‌
(ग) देशभक्ताः
(घ) देशभक्ताम्‌
उत्तरः
(ख) देशभक्तान्‌

7. मञ्जूषायां प्रदत्तै: पदै: वाच्यपरिवर्तनं कृत्वा अधोलिखितं संवादं पुन: लिखत। 1 × 3 = 3
मज्जूषा में दिए गए शब्दों की सहायता से वाच्य परिवर्तन करते हुए निम्नलिखित संवाद को पुन: लिखिए।
अरुण: – रमे! किं त्वं प्रातः मञ्जवादने उत्तिष्ठसि ?
रमा – आम् ! मया प्रातः पञ्चवादने (i) …………. ।
अरुण: – किं त्वम् वाटिका सिक्चसि ?
रमा – आम् ! (ii) ………… वाटिका सिच्यते।
अरुण: – किं सुधा विद्यालय गच्छति ?
रमा – आम् ! सुधया (iii) …… गम्यते।
मऊ्जूषा – विद्यालयम्, उत्थीयते, मया।
अथवा
अधोलिखितानां वाक्यानां वाच्यपरिवर्तनं कुरुत। 1 × 3 = 3
निम्नलिखित वाक्यों में वाच्य-परिवर्तन कीजिए।
(i) लता पाठ पठति।
(ii) शिक्षकेन लेख: लिख्यते।
(iii) सेवक: सेवाम् करोति।
उत्तर :
(i) उत्थीयते
(ii) मया
(iii) विद्यालयम्
अथवा
वाक्यानां वाच्यपरिवर्तनं
(i) लतया पाठं पठ्यते।
(ii) शिक्षक: लेखं लिखति।
(iii) सेवकेन सेवा क्रियते।

8. वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत ।
(केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(वाच्य के नियमानुसार उचित विकल्प चुनिए ।) (केवल तीन प्रश्न)

(i) पिता-भवान् ………… पाठान् लिखित ? (किम्)
(क) पाठम्
(ख) कान
(ग) लेख:
(घ) लिखति
उत्तर:
(ख) कान

(ii) पुत्र:- अहं इतिहासस्य पाठान् ……. । ( लिख्)
(क) लिखति
(ख) लिखावः
(ग) लिखामि
(घ) लेख:
उत्तर:
(ग) लिखामि

(iii) पिता – भवता तदनंतरं किं …….. ? (कृ)
(क) क्रियते
(ख) कुर्वन्ति
(ग) कुर्वाणम्
(घ) क्रीडन्ते
उत्तर:
(क) क्रियते

(iv) पुत्र – अहं कंदुकेन ………..| (क्रीड्)
(क) क्रीडन्ते
(ख) क्रीडति
(ग) क्रीडामि
(घ) कुर्वाणम्
उत्तर:
(ग) क्रीडामि

9. कालबोधकशब्दै अधोलिखित -दिनचर्या पूरयत-(केवलं प्रशनचतुष्टयम्‌) (1 × 4 = 4)
(i) प्रातः ________________ वादने प्रार्थना । (7:30)
उत्तरः
सार्घसप्त

(ii) प्रातः ________________ वादने अरद्धावकाशः। (10:00)
उत्तरः
दश

(iii) प्रातः ________________ वादने पञ्चमः कालांशः। (10:15)
उत्तरः
सपाददश

(iv) मध्याहने ___________ वादने पूर्णः अवकाशः। (12:45)
उत्तरः
पादोन एक

(v) ___________ 5:30 वादने एव सर्वे जनाः स्व-स्व स्थानम्‌ अनुग्रहणन्‌।
उत्तरः
सार्धपञ्च

10. वाक्यानुगुणम् उचिताव्ययपदं चिनुत ।
(केवलं प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(वाक्यों के अनुसार उचित अव्यय पद चुनिए ।)
(केवल तीन प्रश्न)

[मञ्जूषा अद्य, ह्य, श्वः, इतस्ततः।

(i) पशवः वनक्षेत्र ……….. भ्रमन्ति।
उत्तर:
इतस्ततः

(ii) ………… रविवासरः अस्ति ।
उत्तर:
अद्य

(iii) ………… सोमवासरः भविष्यति ।
उत्तर:
श्व:

(iv) ……….. शनिवासरः आसीत्।
उत्तर:
ह्यः

11.अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 6
निम्नलिखित गद्यांश को पढ़कर दिये गये प्रश्नों के उत्तर संस्कृत में लिखिए।

परशुरामकुण्डं तु लोहितनद्या: किज्चिद् दूरे अस्ति। पूर्वम् इदं ब्रह्मकुण्डम् आसीत्। इदं लोहितनद्याः उद्गमस्थलम् इति मन्यते। अत्र अनेकानि दर्शनीयानि स्थलानि अपि सन्ति। अस्माकं पर्यटनविभागेन प्रकाशितां केषाज्चित् प्रसिद्धस्थलानां सूर्चीं पठित्वा ज्ञायताम् इमानि पर्यंटनस्थलानि। एतेषां दर्शनाय सम्पूर्णा व्यवस्था वर्तते। कार्यक्रमस्तु सुनिश्चितः। जलपानाद् अनन्तरं गमिष्यामः।

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1 × 2 = 2
एक शब्द में उत्तर दीजिए। (केवल दो प्रश्न)

(i) ‘ब्रह्मकुण्डम्’ कस्याः उद्गमस्थल मन्यते ?
(ii) कस्तावत् सुनिश्चितः वर्तते ?
(iii) परशुरामकुण्डं पूर्व किम् आसीत् ?

(ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम) 2 × 1 = 2
पूर्ण वाक्य में उत्तर लिखिए। (केवल एक प्रश्न)

(i) केषां दर्शनाय सम्पूर्णा व्यवस्था वर्तते ?
(ii) प्रसिद्धस्थलानां सूची केन विभागेन प्रकाशिता ?

(स) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत। (केवलं प्रश्नचतुष्टयम्) 1 / 2 × 4 = 2
दिए गए विकल्पों में से उचित उत्तर चुनकर लिखिए। (केवल दो प्रश्न)

(i) “व्यवस्था” इति कर्तुपदस्य किं क्रियापद गद्यांशे प्रयुक्तम् ?
(क) आसीत्
(ख) वर्तते
(ग) मन्यते

(ii) “एतेषाम्” इति सर्वनामपदं के भ्य: प्रयुक्तम् ?
(क) पर्यटनस्थलेथ्य:
(ख) उद्गमस्थलेथ्य:
(ग) कुण्डेभ्य:

(iii) “अनेकानि” इति पदं कस्य पदस्य विशेषण तम्?
(क) ब्रह्मकुण्डम्
(ख) स्थलानि
(ग) एतेषाम्

(iv) ‘पश्चात्’ इत्यर्थे किं समानार्थकं पदं प्रयुक्तम् ?
(क) सुनिश्चितः
(ख) व्यवस्था
(ग) अनन्तरम्

(v) ‘समीपे’ इति पदस्य विलोमपदं किं प्रयुक्तम् ?
(क) दूरे
(ख) अत्र
(ग) पूर्वे

खण्ड: – य
(पठित-अवबोधनम्)

12. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम्‌ उत्तराणि लिखत- (5)
“भो वासव! पुत्रस्य दैन्यं दृष्ट्वां अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति इतरमिव धुरं वोढुं सः न शक्नोति । एतत्‌ भवान्‌ पश्यति न ?” इति प्रत्यवोचत्‌।
“ भद्रे नूनम्‌। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिनेव एतादृशं वात्सल्यं कथम्‌ ?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्‌-

यदि पुत्रसहस्रं ॑मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा ॥

प्रश्नाः
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्‌) (½ × 2 = 1)
(क) कः कृच्छेण भारमुद्रहति ?
उत्तरः
कृषकः

(ख) कस्य दैन्य दृष्ट्वा सुरभिः रोदिति?
उत्तरः
पुत्रस्य

(ग) कः वृषभं पीडयति ?
उत्तरः
कृषकः

(आ) पूर्णवाक्येन उत्तरत -(केवलं प्रश्नद्वयम्‌) (1 × 2 = 2)
(क) इन्द्रः सुरभिं किम्‌ अपृच्छत्‌?
उत्तरः
इन्द्रः सुरभिं अपृच्छत्‌-“अयि शुभे! किमेवं रोदिषि” ।

(ख) “यदि पुत्र सहं मे, सर्वत्र सममेव मे” इदम्‌ कथनं का अवोचत्‌?
उत्तरः
“यदि पुत्रसहस्रं मे सर्वत्र समये ये ‘ इदं कथनं सुरभिम्‌ अवोचत्‌।

(ग) सुरभिः इन्द्रस्य प्रश्नस्य किम्‌ उत्तरं ददाति?
उत्तरः
सुरथिः इन्द्रस्य इदम्‌ उत्तरं ददाति- भो वासव । पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिपि।

(इ) निर्देशानुसारम्‌ उत्तरत / भाषिक कार्यम्‌-(केवलं प्रश्नद्वयम्‌) (1 × 2 = 2)
(क) “पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि” इति वाक्ये रोदिमि क्रियायाः कर्तृपदं किम्‌ अस्ति ?
उत्तरः
अहम्‌

(ख) “सरलतया” इत्यस्य अत्र कः विलोमः प्रयुक्तः ?
उत्तरः
कृच्छ्रेण

(ग) “खलु इत्यर्थ प्रस्तुत गद्यांशे किम्‌ पदं प्रयुक्तम्‌ ?
उत्तरः
ननम्‌

13. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 6
निम्नलिखित नाट्यांश को पढ़कर दिये गये प्रश्नों के उत्तर संस्कृत में लिखिए।

काक: – रे परभृत। यदि तव सन्ततिं न पालयामि तहि कुत्र स्यु: पिका: ? अतः अहमेव करुणापर: पक्षिसम्राट् काकः।
राजहंस:- शान्तं पापम्। अहमेव नीरक्षीरविवेकी पक्षिणा राजा।
बक: – धिक् युष्मान्। अहमेव सर्वशिरोमणि। (ततः प्रविशति प्रकृतिमाता)
प्रकृति: – (सस्नेहम्) अलम् अलं मिथः कलहेन। अहं प्रकृति: एव युष्माकं जननी। यूयं सर्वे एव मम प्रियाः। सर्वेषामेव महत्त्व्व विद्यते यथासमयम्। सर्वैः एव मे शोभा। न तावत् कलहेन समय वृथा यापयेत। मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1 × 2 = 2
एक शब्द में उत्तर दीजिए। (केवल दो प्रश्न)
(i) पिकस्य संततिं क: पालयति ?
(ii) क: आत्मानं ‘नीरक्षीरविवेकी’ इति कथयति ?
(iii) आत्मानं ‘करुणापर: पक्षिसम्राद्’ इति क: कथयति ?
उत्तर :
(i) काक:
(ii) राजहंस:
(iii) काक:

(ब) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम्) 2 × 1 = 2
पूर्ण वाक्य में उत्तर दीजिए। (केवल एक प्रश्न)

(i) सर्वे: एव कस्या: शोभा वर्तते ?
उत्तर :
सर्वे: एव प्रकृत्या: शोभा वर्तते।

(ii) समयं वृथा कथं न यापयेत् ?
उत्तर :
न तावत् कलहेन समयं वृथा यापयेत।

(स) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत। (केवलं प्रश्नचतुष्टयम्) 1 / 2 × 4=2 दिए गए विकल्पों में से उचित उत्तर चुनकर लिखिए। (केवल चार प्रश्न)
(i) ‘करुणापर:’ इति कस्य विशेषणम् ?
(क) बकस्य
(ख) काकस्य
(ग) राजहंसस्य
उत्तर :
(ख) काकस्य

(ii) ‘अहमेव सर्वशिरोमणिः।’ अत्र ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) राजहंसाय
(ख) बकाय
(ग) काकाय
उत्तर :
(ख) बकाय

(iii) ‘परस्परम्’ इति पदस्य समानार्थकं किं पद् नाटयांशे प्रयुक्तम् ?
(क) सर्वे
(ख) युष्माकम्
(ग) मिथ:
उत्तर :
(ग) मिथ:

(iv) ‘सवैं: एव मे शोभा’ अत्र ‘में’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) बकाय
(ख) राजहंसाय
(ग) प्रकृत्यै:
उत्तर :
(ग) प्रकृत्यै

(v) ‘पालयामि क्रियापदस्य कर्तृपदं किम् ?
(क) काक:
(ख) राजहंस:
(ग) अहम्
उत्तर :
(ग) अहम्

14. अधोलिखित नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (5 अङ्काः:)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)

सिंह: (क्रोधेन गर्जन्) भोः! अहं वनराजः किं भयं न जायते ? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा ?
एकः वानरः यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः । राजा तु रक्षकः भवति परं भवान् तु भक्षकः । अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि ? अन्यः वानरः किं न श्रुता त्वया पञ्चतंत्रोक्तिः यो न रक्षति वित्रस्तान् पीड्यमानान्परैः सदा । जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः ।।
काका: आम् सत्यं कथितं त्वया-वस्तुतः वनराजः भवितुं तु अहमेव योग्य: ।
पिकः (उपहसन्) कथं त्वं योग्यः वनराजः भवितुं यत्र तत्र का – का इति कर्कशध्वनिना वातावरणमाकुलीकरोषि । न रूपम्, न ध्वनिरस्ति । कृष्णवर्णम् मेध्यामेध्यभक्षकं त्वां कथं वनराजं मन्यामहे वयम् ?

I. एकपदेन उत्तरं लिखत (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1 अङ्कः)
(एक पद में उत्तर लिखिए।) (केवल दो प्रश्न)

(i) कः क्रोधेन गर्जति ?
उत्तर:
सिंह:

(ii) ‘अहं वनराज:’ इति कः कथयति ?
उत्तर:
सिंह:

(iii) ‘त्वं वनराज: भवितुं सर्वथा अयोग्यः’ इति कः कथयति ?
उत्तर:
वानरः

II. पूर्णवाक्येन उत्तरं लिखत । (केवलं प्रश्नद्वयम्) (1 × 2 = 2 अङ्कः)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न )

(i) रक्षकः कः भवति ?
उत्तर:
राजा तु रक्षकः भवति ।

(ii) कर्कशध्वनिना कः वातावरणं कलुषी करोति ?
उत्तर:
कर्कशध्वनिना काकः वातावरणं कलुषी करोति ।

(iii) उपहसन् कः कथयति ?
उत्तर:
पिकः उपहसन् कथयति ।

III. निर्देशानुसारम् उत्तरत। (केवल प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न )

(i) ‘रुदन्ति’ इत्यस्य विलोमपदं गद्यांशे किं प्रयुक्तम् ?
उत्तर:
हसन्ति

(ii) ‘यदि अहं कृष्णवर्णः’ इत्यस्मिन वाक्ये ‘अहं’ इति सर्वनाम पदं कस्मै प्रयुक्तम् ?
उत्तर:
काकाय

(iii) ‘नृत्यातिरिक्तं’ का तव विशेषता अत्र ‘तव’ इति सर्वनाम पदं कस्मै प्रयुक्तम् ?
उत्तर:
मयूराय

15. स्थूलपदमाथृत्य प्रष्ननिर्माणम्‌ करुत-(केवलं प्रश्नचतुष्टयम्‌) (1 × 4 = 4)
(i) युवां व्या्रभक्षणाय कलहं कुरुयः।
उत्तरः
युवां कस्मै कलहं क्रुधः?

(ii) अलम्‌ अतिशालीनतया।
उत्तरः
अलम्‌ कया?

(iii) मातुः अधिका कृपा दीनपुत्रे भवति।
उत्तरः
कस्या अधिका कृपा दीनपुत्रे भवति ?

(iv) फलच्छाया समन्वितः महावृक्षः सेवितव्यः।
उत्तरः
फलच्छाया समन्वितः कः: सेवितव्यः?

(v) सिंहमहोदयेन सर्वथा सम्यगुक्तम्‌
उत्तरः
केन सर्वथा सम्यगुक्तम्‌ ?

16. मञ्जूषायाः साहाय्येन श्लोकस्य अन्वये
रिक्तस्थानानि पूरयित्वा पुनः लिखत । (1 × 4 = 4 अङ्काः)

(मञ्जूषा की सहायता से श्लोक के अन्वय में रिक्त स्थानों को पूरा करके पुन: लिखिए।)

प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ।।

अन्वयः य: (i) ……….. प्रजासुखे (ii) ……. च हिते हितम् (iii) …….. न आत्म प्रियं हितम् प्रजानां तु (iv) ……. हितम् ।
[मञ्जूषा प्रजानां सुखं, प्रियं, राज्ञः ।
उत्तर:
(i) सुखं
(ii) प्रजानां
(iii) राज्ञः
(iv) प्रियं

अथवा

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे
रिक्तस्थानानि पूरयित्वा पुनः लिखत । (1 × 4 = 4 अङ्का:)

(मञ्जूषा की सहायता से श्लोक के भावार्थ के रिक्त स्थानों को पूरा करके पुन: लिखिए।)

प्राणिनां जायते हानिः परस्परंविवादतः ।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते ।।

भावार्थ: परस्परं (i) ……… प्राणिनां (ii) ……… जायते अन्योन्य (iii) ………. तेषां (iv) ……… प्रजायते ।
[मञ्जूषा सहयोगेन, लाभः, विवादतः, हानि।
उत्तर:
(i) विवादतः
(ii) हानि
(iii) सहयोगेन
(iv) लाभ:

17. अधोलिखित-कथांशं समुचित क्रमेण लिखत- 1 / 2 × 8 = 4
(निम्नलिखित कथांश को समुचित क्रम में लिखिए।)

(i) यतो हि अयम् अन्येथ्य: दुर्बल:।
(ii) ‘बहूनि अपत्यानि मे सन्ति’ इति सत्यम्।
(iii) तथापि मम अस्मिन् पुत्रे विशिष्ट स्नेहः।
(iv) अचिरादेव चण्डावातेन मेघरवै: च सह प्रवर्ष: समजायत।
(v) सुरभिवचनं श्रुत्वा इन्द्रस्य हदयम् अद्रवत्।
(vi) स तामेव असान्त्वयत् ‘गच्छ वत्से! सर्वं भद्रं जायते।
(vii) तथापि दुर्बले सुते मातुः अधिका कृपा भवति।
(viii) सर्वेषु सन्तानेषु जननी तुल्यवत्सला एव।
उत्तर :
(ii) ‘बहूनि अपत्यानि मे सन्ति’ इति सत्यम्।
(iii) तथापि मम अस्मिन् पुत्रे विशिष्ट: स्नेहः।
(i) यतो हि अयम् अन्येभ्य: दुर्बल:।
(viii) सर्वेषु सन्तानेषु जननी तुल्यवत्सला एव।
(vii) तथापि दुर्बले सुते मातुः अधिका कृपा भवति।
(v) सुरभिवचनं श्रुत्वा इन्द्रस्य हृदयम् अद्रवत्।
(vi) स तामेव असान्त्वयत् ‘गच्छ वत्से! सर्य भद्रं
(iv) अचिरादेव चण्डावातेन मेघरवै: च सह प्रवर्ष: समजायत।

18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चिनुत – (केवलं प्रश्नत्रयम्‌) (1 × 3 = 3)
(i) अवक्रता यथा चिन्ते तथा वाचि भवेद्‌ यदि ।
(क) वाण्या
(ख) वाण्याम्‌
(ग) वाणि
(घ) वाचम्‌
उत्तरः
(ख) वाण्याम्‌

(ii) अर्थकार्येन पीडितः सब सयानं विहाय पदातिरेव प्राचलत्‌।
(क) धनास्याभावेन
(ख) धनकाभ्याम्‌
(ग) अर्थस्मः हीनः
(घ) अर्थहीनेन
उत्तरः
(क) धनास्याभावेन

(iii) पिको वसन्तस्य गुणं न वायसः।
(क) काकः
(ख) पिकः
(ग) गजः
(घ) कोकिलः
उत्तरः
(क) काकः

(iv) ध्रुवं स तस्यापगमे प्रसीदति ।
(क) कार्यम्‌
(ख) निश्चितम्‌
(ग) अडिगम्‌
(घ) अगतिम्‌
उत्तरः
(ख) निश्चितम्‌

Primary Sidebar

NCERT Exemplar problems With Solutions CBSE Previous Year Questions with Solutoins CBSE Sample Papers
  • The Summer Of The Beautiful White Horse Answers
  • Job Application Letter class 12 Samples
  • Science Lab Manual Class 9
  • Letter to The Editor Class 12 Samples
  • Unseen Passage For Class 6 Answers
  • NCERT Solutions for Class 12 Hindi Core
  • Invitation and Replies Class 12 Examples
  • Advertisement Writing Class 11 Examples
  • Lab Manual Class 10 Science

Recent Posts

  • Understanding Diversity Question Answer Class 6 Social Science Civics Chapter 1 NCERT Solutions
  • Our Changing Earth Question Answer Class 7 Social Science Geography Chapter 3 NCERT Solutions
  • Inside Our Earth Question Answer Class 7 Social Science Geography Chapter 2 NCERT Solutions
  • Rulers and Buildings Question Answer Class 7 Social Science History Chapter 5 NCERT Solutions
  • On Equality Question Answer Class 7 Social Science Civics Chapter 1 NCERT Solutions
  • Role of the Government in Health Question Answer Class 7 Social Science Civics Chapter 2 NCERT Solutions
  • Vital Villages, Thriving Towns Question Answer Class 6 Social Science History Chapter 9 NCERT Solutions
  • New Empires and Kingdoms Question Answer Class 6 Social Science History Chapter 11 NCERT Solutions
  • The Delhi Sultans Question Answer Class 7 Social Science History Chapter 3 NCERT Solutions
  • The Mughal Empire Question Answer Class 7 Social Science History Chapter 4 NCERT Solutions
  • India: Climate Vegetation and Wildlife Question Answer Class 6 Social Science Geography Chapter 8 NCERT Solutions
  • Traders, Kings and Pilgrims Question Answer Class 6 Social Science History Chapter 10 NCERT Solutions
  • Environment Question Answer Class 7 Social Science Geography Chapter 1 NCERT Solutions
  • Understanding Advertising Question Answer Class 7 Social Science Civics Chapter 7 NCERT Solutions
  • The Making of Regional Cultures Question Answer Class 7 Social Science History Chapter 9 NCERT Solutions

Footer

Maths NCERT Solutions

NCERT Solutions for Class 12 Maths
NCERT Solutions for Class 11 Maths
NCERT Solutions for Class 10 Maths
NCERT Solutions for Class 9 Maths
NCERT Solutions for Class 8 Maths
NCERT Solutions for Class 7 Maths
NCERT Solutions for Class 6 Maths

SCIENCE NCERT SOLUTIONS

NCERT Solutions for Class 12 Physics
NCERT Solutions for Class 12 Chemistry
NCERT Solutions for Class 11 Physics
NCERT Solutions for Class 11 Chemistry
NCERT Solutions for Class 10 Science
NCERT Solutions for Class 9 Science
NCERT Solutions for Class 7 Science
MCQ Questions NCERT Solutions
CBSE Sample Papers
NCERT Exemplar Solutions LCM and GCF Calculator
TS Grewal Accountancy Class 12 Solutions
TS Grewal Accountancy Class 11 Solutions